This page has not been fully proofread.

१६ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क १ व्याख्या
 
V
 
गुरुभिः प्रपञ्चितम् । अनुपयुक्तत्वान्नेह विपञ्च्यते । इयं शक्तिरन्यैवेति चेतना
तदसिद्धं संज्ञाप्रमाणत्वात् । प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्, योग-
प्रमाणे च तदभावे दर्शनं स्यात् इति च इतस्तत्रभवतः पाणिनेरप्ययमभिप्रायः ।
इत्यभिप्रेत्य श्रुतिरपि बंभणीति "चत्वारः शृङ्गास्त्रयोऽस्य पादा द्वे शीर्षे सप्त-
हस्ताः सो अस्य त्रिधा बद्धो वृषभो रोरवीति महादेवो मर्त्यान् प्राविवेश ।" इति
अस्य मन्त्रस्य अविद्यमानवचनात् इति सूत्रात् निरर्थकत्वमाशंक्य "अभिधानार्थ-
वाद" इति सूत्रे असतोऽप्यर्थस्याभिचाने योग्यस्य प्रामाण्यमुररीकृत्य प्रामाण्य -
मवादि । यथा एवंविधं शाक्त महः देवोत्पत्त्या न श्राविवेश । 'उ' निपातः
पूरणार्थ: । देवांश्च मनुष्यांश्च विवेश । अनुकम्पार्हत्वेन तान् विवेश । दैत्यान्
व्यापादयितुं तन्मध्ये आविरभूदिति यावत् । तदानीं युद्धावसरसामग्रधनुरूपं,
यथा चत्वार उपायाः शृङ्गाणीव चत्वार्यादिषु सर्वत्र व्यत्ययमिच्छति शास्त्रकृदेषा-
मिति लिङ्गादेर्व्यत्ययः । उदयास्त्रयः पादाः श्रात्मवृद्धिः परज्यानि द्वे शीर्षे
स्वाम्यादिप्रकृतयो हस्ता [:] सः प्रभुमन्त्रोत्साहशक्तिभिस्त्रिधा बद्धो जायत्वात् ।
धर्मेण भातोति वृषभः । रौति शब्दकर्मा दैत्यान् व्यापाद्यतां द्रागिति शब्दं कुर्वाणं,
इत्यादिश्रुतिरपि शक्तिसद्भावे प्रमाणम् । "अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते"
इत्यत्रापि "विद्यैव सा भगवती परमा हि देवी" ति मार्कण्डेयवाक्यात् । विद्यारूपा
भगवत्येव श्रुत्याऽभिधीयते । किं बहुना श्रुतिस्मृतीतिहास्य (स ) पुराणलोकेष्वपि
शक्तरेव प्रभावातिशयः श्रूयते । प्रस्तां प्रति संदिहाना 'नैष स्थाणोरपराधो
यदनमन्धो न पश्यति' पुरुषापराधः स भवतीति न्यायादुपेक्षणीया । एवं सर्व-
प्रमाणैकसमधिगम्या भगवती, वः युष्माकं अंहः पापं मुष्यादिति वाक्यार्थ: सम्पन्न
इति ॥ १ ॥
 
T
 
स्वबुद्धितः स्वल्पमिहाद्य पद्ये किञ्चिन्मया व्याकरणं व्यधायि ।
नान्तोऽस्ति सूक्तार्थविचारणीयाः संक्षेपतोऽतोऽभिदधे पदार्थान् ॥१॥
 
प्रज्ञातविद्वत्कृता संक्षिप्त व्याख्या
 
१. ॐ नमश्चण्डिकायै ॥ मा भांक्षीरिति । अत्र मुष्यादिति क्रियापादेन
सर्वजनानां पापहारः कथ्यते, मुण्यात् मुष्णातु हरतु वो युष्माकं अंहः पापं, कोऽसौ
अङ घ्रिश्चरणः, किं कुर्व्वन् संहरन्, कान् मरुदसुहृदसून्, किंभूतश्चरण: न्यस्त:
निक्षिप्तः, क्व मूनि शिरसि, कया देव्या भगवत्या, कि कुत्या प्रापयन्त्या
नयन्त्या इव, इव-शब्द उत्प्रेक्षायां, कांस्कान् प्रकृति पूर्वस्वरूपां शरीरावयवान्
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy