This page has not been fully proofread.

महाकवि विरचितं चण्डीशतकम्
 
"यथा निरन्तरायत्वात् परां विश्रान्तिमाश्रिता ।
प्रतिभानुभवस्मृत्याद्यवबोधविलक्षणा ॥
ब्रह्मसंविद्विसदृशी नानारत्यादिसङ्गमात् ।
सुखरूपारवसंवेद्या संविदास्वादनाभिधो रसः ॥"
 
अथवा, स्थायी रसस्तद्गोचराऽभावात् । स च मित्रामित्राद्याश्रयतां विनापि
श्रवस्थादेशकाला दिभेदसंनेदवर्जितः केवलं रत्यादिस्थायिरूपो विभावानुभावव्य-
भिचारिसङ्गात् निःपद्यत' इति पूर्वसूरयां न्यरूरुपन् । तथा चाभाणि भरतेन-
१४ ]
 
दध्यादिव्यञ्जनं श्चिञ्चाहरिद्रादिभिरौषधंः ।
मधुरादिरसोपेतः यद्वद्रव्यंगु डादिभिः ॥
 
। पद्याङ्क २ व्याख्या
 
युक्तैः पाकविशेषेण खाण्डवाख्योऽपरो रसः ।
उत्पाद्यते विभावाद्यैः प्रयोगेण तथा रसः ॥
 
इति, अप्रस्तुतत्वान्नेह प्रतन्यते ।
 
ननु देवतासद्भावे प्रमाणाभावात्तदाश्रया आशीर्न संजाघट्टि । लक्षणप्रमाणाभ्यां
वस्तुसिद्धेस्तदभावेन निराश्रयत्वात् नदीमां वाचो युक्तिविचक्षणपरीक्षा-
क्षमामीक्षामहे । कुतः ? प्रभावेनंव तत्सद्भावविभावनात् । प्रदोऽपि कथमिति
चेत् ? 'भावप्रतियोगित्वादभावस्य' इति वचनं जागत्ति । यतो भावस्यैवाऽभाव
इति । तथाहि–स ज्ञातोऽज्ञातो वा निषिध्यते नाऽऽद्यः, तद्ग्राहिणैव प्रमाणेन
बाघात् i द्वितीयश्चापितप्रसङ्ग (6b) बाधितो नोत्थातुं प्रभवति । घटादिरप्यजातो
नः प्रतिषेधमर्हति । तथाहि -
 
T
 
लब्धरूपे क्वचित् किञ्चित् त्वा ( ता ) दृगेत्र निषिध्यते ।
विधानमन्तरेणातो न निषेधस्य सम्भवः ॥ इति,
 
तल्लक्षणपक्षाच्च स्वीयं-स्वीयमतावलम्बनेन प्रावादुकानां (वावदूकानां)
जाग्रते । स्वरूपलक्षणञ्च "सत्यं ज्ञानमनन्तमानन्दं ब्रह्मेति । तटस्थलक्षणं च
"जन्माद्यस्य यत" इत्यादि । प्रमाणं च "सदैव सौम्येदमग्र ग्रासीद्" इत्यादि
अनुमानानि च 'कार्यायोजनधृत्यादेः पादात् प्रयतः श्रुतेः । वाक्यात् सांख्या-
sविशेषाच्च साध्यो विश्वविदव्यय ॥" इत्यादीनि, अयं घटः, एतज्जनका नित्येतर-
ज्ञानजन्यः कार्यत्वात् कुम्भवदिति च ।
 
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
 
अर्थवादोपपत्तीच लिङ्गं तात्पर्यनिर्णयैः । इत्यादि,
षड्विधतात्पर्यदर्शनादागमादपि तत्सिद्धिः । इत्याह - नास्तिक्यनिराकरिष्णुरात्म-
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy