This page has been fully proofread once and needs a second look.

पद्याङ्क १ व्याख्या ]
 
मेदपाटेश्वरकुम्भकर्णकृतवृत्ति समेतम्
 
'एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ।' इति,
 

 
एवं अलङ्कारे निर्णीते व्यङ्ग्यं निर्णीयते । तत्र प्रापयन्त्येवेत्युत्प्रेक्षया स्वस्था

भवन्तु, क्षणेनाशु क्षयं करिष्यामीति व्यज्यते । 'मा भांक्षी'रित्यादिवस्तुनांना

भवन्तस्तिष्ठन्तु, ममैवाऽयं वध्य इति वस्तु व्यज्यते । इत्यादि विस्तरभीरुभिर्न

प्रपञ्च्यते । अत्र च -
 
'
--
 
"
दीप्त्यात्मविस्तृतेर्हेतुरोजो वीबीजरसस्थितिः" । इति,
 
प्रो

 
जो गुणः ।
 
अत्र च ओजःप्रधानत्वात् यद्यपि गौडीया रीतिः तथाऽपि

समस्तपदेति कृत्वा वैदर्भीति मन्तव्यम् । यतः-
"
 
-
 
-
 
स्पृष्टा दोषमात्राभिरनल्पगुणगुम्फिता ।

विपञ्चीस्वरसौभाग्या [6a] वैदर्भीरीतिरिष्यते ॥
 
T
 
[ १३
 

 
इति तल्लक्षणात् । अनु च सङ्ग्रामे वैदर्भ्यामपि ओजो न दोपाषाय इति । तथा

चोक्तम्--'यद्यपि गुणपरशतघटनादयः तथापि क्व वाच्यप्रबन्धानामौचित्येन

क्वचिद् 'रचनावृत्तिवर्णानामन्यथात्वमपीष्यते' इति ।
 

 
रसस्तु रतिर्देवादिविषया इति, रते: स्थायिभावित्वे व्यभिचारित्वं देवतास्तुति-

विषयः । शृङ्गारोऽपि वीरपर्यवसाय्य अयमासमाप्तिमनुस्यूतो वेदितव्यः । विशेष-

तोऽत्र युद्धसक्रोधवाक्यपरुषोक्तिमत्सरादिविभावैः भृकुटीरक्तनेत्रत्व कपोलस्फुरणाद्यै-

रनुभावैरमर्षावेगौग्रचर्यचापलाद्यःयै: सञ्चारिभिर्व्यक्तः । क्रोधस्थाद्भावो रौद्रो रसः ।

जि वीरश्च, उत्साहस्य संसा ( चा ) रित्वात् अनभिव्यक्तोऽपि वीरेण सङ्करः

क्रोधस्य बोद्धव्यः ।
 

 
ननु भावस्य व्यभिचारेण स्थायित्वात् कथं उत्साहस्थायी वीरोऽत्र ? मैवं

व्यभिचारिणः सन्तो विद्युत्क्षणिक विद्योताः स्युः, स्थायिनश्च स्थिराः स्युरिति ।

उत्साहो रसद्वये द्विरूपो भवति । अविभावित्वात् स्थायी निसर्गक्षणिक इति चेत् ?

न, संस्काररूपेण स्थाय्यपि स्यात् । तदुक्तम्-
-
 
तत्तिरस्कृतसंस्काराश्चान्यान्यस्थैर्ययोगिनः ।

अ[1]विर्भावतिरोभावधर्माणश्चित्रयन्ति तम् ॥
 

 
अपि अविस्मयाsसम्मोहाऽविषादपराक्रमणशक्तिप्रतापप्रभुशक्तिदुर्द्धर्षपटुसंन्य-
सैन्य-
तादिविभावैर्गर्वाद्यैश्चानुभावः श्रोवैः औग्रचार्यावेग रोमाञ्चाऽमषंधूर्षधृत्यादिभिःभि: सञ्चारिभिर-

भिव्यक्तत्वात् ज्ञेयोऽपि स तूत्तमपुरुषेषु उत्साहस्थायिभावो भवत्येव । एवमिहाप्य-

नुग्राह्यानुग्राहकभावेन रससङ्करोऽसामाजिकरसनीयतामातनोति । तत्स्वरूपम्-
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
-