This page has not been fully proofread.

पद्याङ्क १ व्याख्या ]
 
मेदपाटेश्वर कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ ११
 
एतावता प्रत्रापि व्युत्क्रमस्य क्रमयोजनं पूर्ववत् । एतावता 'क्रों' इति अंकुशवीजं
जातम् । पुनः किविशिष्टा भ्रूः, अर्द्धमात्रारूपा । तदुक्तम्-
'अर्द्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ।' इति,
 
यथा च-
'या मात्रा त्रपुषीलतातनुलसत्तन्तूस्थितिस्पद्धिनी ।' इति,
एभिस्त्रिभिर्वीजैः पाशाङ्क शसम्पुटिता भुवनेश्वरी जातेति । यथा म्यास:- 'आं
ह्रीं क्रीं इति मनुः सम्पन्नः । कि विशिष्टं क्षीविभ्रमं, श्रयं शुभावहम् । पुनः किं-
विशिष्टं 'स्यास्यरागं', अस्यन्ते इति अस्याः, ऋभिमुख्येन अस्याः प्रास्याः कामाः
तेषां प्रास्यं मुखं तत्र रागो यस्य स तथा तम् । भक्तभ्योऽभीष्टकामदमिति यावत् ।
पुन: किंविशिष्ट: 'पाणे' पणनं पाणः, घञन्तः, "पण स्तुतो" इति विषये इत्यर्थः ।
'प्राण्येवनायं', अणनं प्रणः, प्रकृष्टोऽणः प्राणः प्राणो विद्यते ययोस्तो प्राणिनो
यो अंकाररेकार (अकारेकार) वाच्यो हरिहरौ प्रकृष्टान् शब्दान् कुर्वाणौ तौ वनमिव
गेहमिव प्रयतीति प्राण्येवनायस्तम् । श्रथ तंर्वनमिव अय्यते प्राप्यते, किमुक्त भवति,
स्तुतिविषये सुष्ठक्ती हरिहरी प्राप्य कृपापरा सती यथा गेहे निवासः क्रियते तथा
तत्र सुखं निवसतीत्यर्थः । एतत् ह्रीं इति बोजविशेषणम् । कया अवयवान्
प्रकृति प्रापयन्ती 'कलहश्रद्धया', 'कलहः समरशोभयोः' इत्यनेकार्थे । शोभा-
वाञ्छया यावता क्रमयोजितेषु बीजेषु बीजात्मकं शरीरं शोभाढ्य भवतीत्यर्थः ।
पुनः किंविशिष्टं, क्षीविभ्रमं, 'किंत्रिशूलं प्रकिञ्चित्करं त्रिशूलं यत्र स तं तथा ।
त्रिशूलग्रहणं सर्वप्रहरणोपलक्षणार्थं, यत्साध्यमनेन साध्यते तत्सर्वैरपि साधनैर्न-
शक्यत इत्यर्थः । किम्भूता देवी, 'उद्यत्का' उद्यन् क इति आत्मप्रकाशो यस्याः सा
तथा । "क: स्यादात्मप्रकाशे" इत्यभिधानकोशे । किम्भूतान् अवयवान्, 'उपकेतून्'
उकार पकार-वाच्याभ्यां मन्मथपद्मनाभाभ्यां केतुः द्युतिर्येषु । केतुरिति द्युतिनाम-
सुपठितः । एतदुक्त भवति, कामबीजं क्लीं, हरिबीजं श्रीं, प्राभ्यां शोभत इति यावत्,
एतावता क्लीं श्रीं इति बीजाभ्यां सम्पुटितं बीजत्रयं जप्तव्यमिति केषाञ्चित्
सम्प्रदायः । किम्भूतं अंहः, 'मरुदसुहृत्' सुखेन ह्रियत इति सुहृत्, न सुहृत्
असुहृत्, मरुत: देवास्तैरपि हतुन शक्यत इति यावत् । पुनः किंभूतं, प्रसून् उपलक्ष्य
वर्त्तमानम् । पुनः किंभूतं, 'संहरं' सम्यक् हरणशीलं असूनपीत्यर्थः । संहरमिति
पचाद्यजन्तम् । पुनः किंभूतमंहः, 'नम्' नमतीति नम् । प्रहृत्वे क्विबन्तः । किमुक्त
भवति, यत् अंहः सुरैरपि नाशयितुं न शक्यते तत् भगवतीकृपया प्रीभूतं सत्
यातीत्यर्थः । पुनः किंभूतं, 'कलयसि' कलस्य भवस्य नाशाय यसः प्रयत्नो यस्य विद्यते
तत्तथा । "यसु प्रयत्ने" शाकपार्थिवादित्वान् मध्यपदलोपो समासः । यथा मशकार्थो
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy