This page has been fully proofread once and needs a second look.

T
 
१०
 
महाकविवाण-विरचितं चण्डीशतकम्
 
'आक्षेपं च समाधानं कृत्वा वादान्तराणि तु
 

वितथीकृत्य या व्याख्या टीकां तामाहुरुत्तमाम् ॥'
 
[ पद्याङ्क १ व्याख्या
 

 
इति टीकालक्षणत्वात् पूर्वपाठशोनचिन्ताऽनुचितेति न वाच्यम् । तथा

चोक्तं व्याख्यानकृद्भिस्तल्लक्षणम्-
-
 
'पदच्छेदः पदार्थोक्तिविग्रहो वा क्ययोजना ।
 

आक्षेपश्च समाधानं षोढा व्याख्यानलक्षणम् ॥' इति,
 

 
अथ मन्त्रोद्धारप्रकारेण किञ्चिदर्थान्तरं यथा, तत्र मन्त्रार्णप्रकाशनाय

क्लिष्टेऽपि पदच्छेदे मयि कृपापरैः सद्भिर्नोद्वेगः कर्त्तव्यः ।
 

 
प्रायेणामृतमव्यक्तं व्यक्तविषमितस्ततः ।

क्षुण्णाक्षुण्णत्वतः स्तोत्र - -पन्थानीनौ सुगदुर्गमौ ॥
 

 
यथा 'उ' इति सम्बोधने, देवी भुवनेश्वरी वः युष्माकं, अंहः पापं मुण्यात् । कि-
ष्यात् । किं-
विशिष्टा देवी, 'हिःह्रि' हकार
-रेफ-इकारवाच्या सदाशिवमाधवब्रह्मरूपा ।

"सदाशिवो हकारः स्यात् इकारीरो माधवः स्मृतः । रेफो रजो गुणो ब्रह्म" इत्यने-

कार्थध्वनिमञ्जर्याम् । अथ हकाररेफेकारैः सोमसूर्याग्निवर्णरूपात्मिका हकारा-

दिषु सोमादिक्रमाभावात् कलनातीतत्वं द्योतितम् । पुनः किम्भूता, मूर्द् नि वर्त-

माना सतोती, 'अनि' जीवे इति जीवस्थाने हृदये ग्रस्ता--आरोपिता । अनिति

प्राणितीत्यन् क्विबन्तः सर्गः, आङुपसर्ग:गः । व्यवहितो वा प्रास्तेति ध्यानार्थं हृदये
मा

नीता । पुनः किंविशिष्टा, इति अवयवान् मन्त्रबीजार्णावयवान् क्षीर्विभ्रमं

प्रकृतितिं प्रापयन्ती, एवेत्यवधारणे । "प्रकृतिः स्वभावे योनौ च" इत्यनेकार्थे ।

वीनां पक्षिणां भ्रमो यस्मिन्निति विभ्रमः । आकाशे हकारः । क्षीर्भिरुपलक्षितो

विभ्रमः क्षोषीर्विभ्रमः तम् । "क्षकारो व्यापि ब्रह्म" इत्यागमनिघण्टौ । "
‘अं
ब्रह्मेति च मातृकानिघण्टो, श्रंटौ, अं एतावता अनुस्वारः सम्पन्न:नः । 'ई:'' इति शान्ति-

कला, ईकारः । 'र्' इति रेफः । एवं हकाररेफेकारानुस्वारःरैः कृत्वा 'ह्रीं' इति

बीजं जातम् । तदुक्त – तं--'घनवर्त्मचूर्ण गतिशान्तिबिन्दुभिः कथितः । परप्रकृति-

वाचको मनुरि'ति । अस्य च मनोः सर्वस्य मन्त्रजातस्य सर्वस्य च विश्वस्यादिका-
-
रणत्वात् प्रकृतित्वम् । श्रथ क्षीर्विभ्रममिति व्युत्क्रमस्थानात् अवयवान् प्रकृति-
तिं-
स्वभावं प्रापयन्ती, क्रमेण योजयन्ती । किंकिविशिष्टं विभ्रमम्, 'माभाम्' मकारेण

युक्त
'या
'आ' [इति] 'मा' तेन भातीति स तथा । एतावता पूर्वं आं इति पाशबीजं

जातम् । पुनः किकिंविशिष्टा, के व्यञ्ज [s5a]ने 'अधरविधुरता' प्र’ अधरश्च विधुरश्च

तेषां भावस्तत्ता । श्र'अर: ओंकारः ओंका, विधुः बिन्दुः, रः, विधुः बिन्दुः, र: रेफः, के इति ककारे
 
-
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy