This page has been fully proofread once and needs a second look.

पद्याङ्क १ व्याख्या ]
 
मेदपाटेश्वर कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[e
 
दिशः श्रोत्रमि'ति, एवं महिषस्यावयवान् परां प्रकृतितिं प्रापयति । हे भ्रूः ! त्वदा-

श्रयो महिषो मया व्यापादितः, तो निराश्रया त्वं विगतचलनं मा भांक्षीःषी: । इमं

त्यक्त्वा इतश्चल गच्छेति प्रति प्रतीकं योजनीयम् । अधर ! इयं का विधुरता,

'
विधुश्च रश्च विधुरीरौ तयोर्भावो विधुरता, कान्तिमत्त्वं विधुताके (को) पित्वं, अग्निता

द्वयेनापि मृतस्य न भवितव्यमिति भावः । स्य ! रागं क्षिप, मृतस्य हि

मुखं पाण्डु भवति । पाणे ! कलहश्रद्धया, कलं हन्तीति कलहं, शस्त्रं तद्द्वाञ्छया

युद्धेऽभिमुखः शस्त्रहतो मोक्षं यातीति कृत्वा किं त्रिशूलं किकिं कलयसि ? मच्चरण-

पातेनैवाऽयं गतासुरिति । अथ त्रिशूलहतमहिकण्ठनिःसृतपुरुषः पाणिणिं प्रत्याह-
-
हे पाणे ! महिषवधसाधनं मद्धस्तस्थं त्रिशूलं कि कलयसि ? अनेन त्रिशूलेन

हतो महिष इति स पुमान् क्रूरया दृशा त्रिशूलं विलोकयामास । तं प्रत्याह-
-
यदाश्रयस्त्वं युद्ध मभिलषसि अयं 'ना' पुमान् प्राण्येव प्राणिमात्रं, स्थिरो भव ।

अस्य प्राणान् सुखेन हरिष्यामीति त्वं स्वप्रकृतीतौ नेयं प्राप्नुहीति । कलिरत्र 'कलित्क-

गतिसंख्ययोः' इति । "ये एव गत्यर्थास्ते एव ज्ञानार्थाः" इति ज्ञानार्थः । श्र
: । अथ
प्राणीति, प्राणित्वमात्रं विवक्षितं न विशिष्टःट: कश्चन इति । अनया अनुगतव्य-

वहारासाधारणकारणत्वविवक्षया यथाऽन्ये चक्षुराख्यादयो निपातितास्तथाध्यमपीति,

यथा द्वित्वैकत्वयोरिति वक्तव्ये द्वयेकयोर्द्विवचनैकवचने इत्युक्तम् । किं पुनरत्रा-

वधार्यं निषिध्यते ? यदि अयमेव प्राणी नेति अयं अवधार्येत, तदाऽन्ये दैत्या मृता

अपि प्राणिनः स्युः । अयं चोत्पत्तेः प्रागपि प्राणसंयोगरहित इति तन्मारणमनुप-

पन्नमापद्येत । अथाऽयं प्राण्येव नेति प्राणसम्बन्धोऽवधार्य निषिध्येत, तदा किं [4b]

उत्पत्तःतेः प्रागपि प्राणिसम्बन्धीधो निषिध्येत उत साम्प्रतं अथागन्तुकः, तदुक्तम्
 
प्र
--
 
योगं योगमपरैरत्यन्तायोगमेव वा ।
 

व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेककः ॥ इति,
 

 
न तावत्प्रथमः सत्कार्यवादिमते असदकरणादित्यादिहेतुभिः पूर्वं प्राणसम्बन्धात्-

तदुक्तम्
 
--
 
विधानं प्रतिषेधं च मुक्त्वा शब्दोऽस्ति नापरः ।
 

व्यवहारः स चासुत्सुनेति प्राप्ताऽत्र मूकता ॥ इति,

 
तस्मान्निपातानामनेकार्थत्वात् । एव शब्दोऽत्र मात्र पर्यायो वेदितव्यः । अत्र

स्त्रीणां वामाक्षिप्राधान्यात् । अथ रोषामर्षादौ कटाक्षस्येदृक्साध्यत्वात् । प्र

त्रिनेत्राया जात्युपाधेर्भ्रू रित्यत्रैकवचनम् । अत्र च पद्ये 'त्न्यस्तो वो मूंमूर्द्धनी'ति विरुद्ध-

मत्युक्तिकृत्त्वात् । 'मुष्याद् वः पापमंहिह्रिर्मरुदसुहृदसून् संहरन् मूर्द्धनि दत्त' इति

युक्तः पाठः । अत्र च-
a
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
-