This page has been fully proofread once and needs a second look.

महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क १ व्याख्या
 
प्रमाणमिति चेत्, न, तारतरादिभेदभिन्नस्य गकारस्य प्रत्यक्षेण प्रतीयमा-

नत्वात् तस्य चान्यथानुपपत्तेः प्रत्यभिज्ञानस्य च ज्वालादिवदन्यथाप्युपपत्तेः ।

तीव्रत्वादिधर्माणामेवोत्पादो न गकारस्येति चेत्, न, युगपदनेकपुरुषोच्चारणे

तारतरत्वादिविरुद्धधर्मानुपपत्तिप्रसङ्गात् ।
 

 
अथैषां व्यञ्जकधर्मत्वं तदप्यसङ्गतं, शब्दधर्मत्वेन प्रतिभासनात् । 'तिक्तो

गुड : डः' इति प्रतीतिवदेषा भ्रान्तिरिति चेत्, न, बाधकाभावात् । गत्वतीव्रत्वयोः

परापरभावानुपपत्तिर्बाधकमित्यपि न वाच्यम्, सुखत्वतीव्रत्वयोरिव परापरभाव-

नियमानभ्युपगमात् । तथैषां व्यञ्जकवायुधर्मत्वे कर्णाभ्यर्णकृतहस्तस्य हस्तेना-

प्युपलम्भप्रसङ्गः, तदेवं स्थितमेतदुच्चरितप्रध्वंसिनः शब्दा इति ।
 
-
 

 
ननु किं पदानि प्रत्येकमेकंकैकमर्थं प्रतिपादयन्ति सन्ति वा स्वार्थे प्रमाणं किं

वा परस्परान्वितं स्वार्थं बोधयन्ति । अत्र केचिदाचक्षते व्युत्पत्त्यनुसारेण पदा-

नामर्थप्रतिपादकत्वम् । व्युत्पत्तिस्तु 'गामानय' इत्यादिषु क्रियान्वितस्वार्थप्रतिपाद-

कतायां च क्रियायां न स्वरूपमात्र इति परस्परान्वितमेव स्वार्थं पदान्यभिदध-

तीति । अत्रोच्यते--यदि घटपदेनाऽऽनयनान्वितश्चार्थोऽभिधीयते तदा आनय

इति पदं व्यर्थं स्यात् । ( 3a) आनयेति पदेनाऽऽनयनार्थे निहिते सति घटपदेना-

ऽऽनयनान्वितस्वार्थोऽभिधीयत इति न व्यर्थमायेति पदमिति चेत्, तर्हि आनय

इति पदं घटान्वितस्वार्थमभिदधानं अनन्विताभिधानं प्रसक्तम् । नं चानयेति

पदेनापि पूर्वपदाभिहितार्थान्वितः स्वार्थोऽभिधीयत इति वाच्यं, इतरेतराश्रय-

प्रसङ्गात् । अथ पदानि प्रथमं स्वार्थमात्रं स्मारयित्वा पश्चादितरेतरान्वितं

स्वार्थमभिदधतीति नेतरेतराश्रयः । तदुक्तम्-

 
पदं जातं श्रुतं सर्वं स्मारितार्थविधायकम् ।

न्यायसम्पादितव्यक्तिः पश्चाद्वाक्यार्थबोधकम् ॥
 

 
तदपि वार्त्तस्मरणस्याऽनुभवानुभवानुसारित्वेनाऽन्वितार्थस्मरणदर्शनात् ।

कण्ठ्यादेः शब्दस्याऽन्वयव्यतिरेकाभ्यां कम्बुग्रीवाद्याकारं एवार्थे प्रयोगनियमात्,

न क्रियाकारणादिषु तेषां प्रत्येकं व्यभिचारात् । तेनाध्यमव्यभिचरितं साहचर्यं

पृथुबुध्नोदराकारमेवार्थं प्रतिपादयति, न क्रियाकरणलक्षणमिति । एवं तर्हि यस्य

शब्दस्य येनार्थेनाव्यभिचारिसाहचर्यमुपलब्धं तस्यैव तदभिधायिकत्वमिति ।

अनन्विताभिधानपक्षेपि समानं न च स्मरणमनुमानवत्साहचर्यनियममपेक्षते ।

साहचर्य नियमविरहिणामपि दण्डादीनां पुरुषास्मरणे कदाचित्स्मरणात् । तस्मा-

न्
नियमेन पृथुबुध्नोदराकारमेवार्थं स्मारयन् घटशब्दस्तद्विषयमेव वाचकत्वमालम्बते,

ये तु पदैरभिहिता: पदार्थ [[I] एव वाक्यार्थं प्रतिपादयन्तीति संगिरन्ते तेषाम-
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy