This page has been fully proofread once and needs a second look.

२ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
श्रीकुम्भः पृथिवीपतिर्वितनुते चण्डीशतव्याकृति-

व्याजादक्षरमक्षरात्मकमदः शुभ्रं जगत्यां यशः ॥७॥ युग्मम्

 
सत्यं चण्डीशते काव्ये टीका: सन्ति परःशताः ।

न तास्तथा यतष्टीकालक्षणं तास्वयं भवि ( ? ) ॥८॥

 
व्याकर्तु मुद्यतश्चण्डीशतं तद्भक्तिमान् बुधाः !

स्खलन्नपि न वाच्ये यद्भक्तिः क्षामयितुं क्षमा ॥६॥
९॥
 
न सहन्ते यथा कि किकिं किं भक्तानां भक्तवत्सलाः ।

धार्यते हरिणाद्यापि भक्तपादो यतो हृदि ॥१०॥

 
तस्माद् व्याकृतिरेषा मे ज्ञेयायाः केवलभक्तितः ।

बाण एव यतः सम्यग्, बाणोक्तीर्वेद नापरः ॥ ११

 
प्रायेण सुगमं नात्र नीयते विवृतितिं पराम् ।

दुर्गमं सुगमीकर्त्तु मयमस्मत्परिश्रमः ॥ १२॥
 

 
पदं प्रमाणं यैस्तस्य प्राधान्याद् गुणतां गते ।

तस्मात्प्रधानभावेन वाक्यं व्याक्रियते यतः ॥१३॥
 
T
 
[ मङ्गलाचरणम्
 

 
इह खलंलु भुवनेश्वरीप्रसादासादितापसादावरप्रसाद: कविकुलचक्रवर्ती 'वणति

विचित्रोक्ती' रचनाचातुर्योचितवर्णंघटनयाऽर्थसार्थवाहान् शब्दान् करोतीत्यन्वर्थ-

नामा बाणः, मृडानीमहिमोपदेश हिमकरकरसम्पर्काकर्कशभक्तजनमनः कान्तशशि-

कान्तकाठिन्ये नरत्वापादनेन जगदनुकम्पयन्, कलितसकलशास्त्रार्थतत्त्वः, सततं

शक्त्यागमार्थश्रद्धया भवानीभक्तिभरमवलम्ब्य श्रवणमननाद्युपायसम्पदासादित-

भवानीरूपब्रह्मापरोक्षभावतया समुल्लसदमन्दपरमानन्दसंविदधिगतकृतकृत्यभावो-

sपि विषयसुखसम्मुखमनाः, परमकारुणिकतया परेषामपि परमैश्वर्यं भक्तिदार्ढ्य -

योगाच्चतुर्वर्गप्राप्तिनिमित्तपरमपरामनुन्या सेनास्य स्तोत्रस्य कमपि सर्व-

प्रकर्षातिशयं दर्शयन् भगवत्याः स्तोत्ररूपं काव्यमुपनिबबन्ध । तत्र च प्रत्यूह-

व्यूहव्युदासार्थं शिष्टाचारपरिपालनाय च प्रथममभिमतदेवता नमस्कारस्यावश्य-

मुपनिबन्धनीयत्वेऽपि यथैवोत्तमदेवतानमस्कारस्तथैवोत्कृष्ट [[1b]वस्त्वा शिषो निर्देश

इति पुराणकविसम्मतं प्रमाणयन् अघौघविध्वंसपटीयसीमाशिष मेवादितः श्रोतृ-

प्रवृत्तिनिमित्तीकरोति । तदुक्तमभियुक्तः तैः-
 

 
'आशीर्नमस्त्मंस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम् ।' इति
 
,
 
तत् इति काव्यम् । एवञ्च सति यथेश्वरादिनमस्कारात् प्रारिप्सितग्रन्थपरि-

समाप्तिपरिपन्थिकल्मषनिवृत्तिस्तथेहाऽपि तदाशीर्वादादवगन्तव्येति ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy