This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 
मेदपाटेश्वर-राजराजेन्द्र-महाराणा-श्रीकुम्भकर्णकृत-वृत्तिसमेतं
महाकवि-बाणभट्ट-विरचितं
 
चण्डीशतकम्
 
ॐ नमश्चण्डिकायै
 
माद्यद्देवि(व) विरोधिविद्रुतसुरत्राणोत्सुकेशादिक-
प्रादुर्भावसमर्थितस्वकपृथग्भावप्रमाणं स्वतः ।
यावत्सन्महिषासुरच्छलतमस्तोमस्य विध्वंसिनी
निःप्रत्यूहमुपास्महे भगवतीं तां देवतादेवताम् ॥ १ ॥
 
असुरानसुरानेव कुर्वती महिषक्षये ।
सुरानप्यसुरांश्चित्रं याऽकरोत्तां नुमः शिवाम् ॥ २॥
 
ध्यात्वा हरं शान्तमुपेतबिन्दुकलावतंसं परतत्त्वरूपम् ।
लुप्तान्तरं वह्निपुरस्थमाद्यमहः प्रसिद्धं भुवनेश्वरीति ॥ ३ ॥
 
तत्पादसेवाप्तपरप्रकर्षः श्रीकुम्भकर्णो वसुधामहेन्द्रः ।
बाणप्रणीते स्तवने तदीये टीकां तनोत्याप्तजनस्य तुष्ट्यै ॥ ॥ युग्मम्
 
नवीनमेतन्न नवीनवृत्तैः स्तुवन्नयं यत्स्तवनं करोति ।
अयं न वा पर्यनुयोग इष्टस्तदेव तद्यद्विशिनष्टि वाच्यम् ॥
 
नाऽभूवन् कति नाम भूमिवलये भूपाः क्षरद्वारण (I)-
रुच्योतद्दानजलप्रभूततटिनीविप्लावितक्ष्मातलाः ।
वर्तन्ते पुनरार्कचन्द्रमिह ते येषां कवित्वाकृति-
क्ष्मापृष्ठं धवलीकरोति कृतिनां शश्वद्यशो निर्मलम् ॥
 
मत्वेतीव महामहीन्(न) महिमप्रालेयभानुः पदे-
ऽधीती वाक्यपटुः प्रमाणनिपुणो धर्मः स्वयं मूत्तिमान् ।