This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 

 
मेदपाटेश्वर-
राजराजेन्द्र-महाराणा-
श्रीकुम्भकर्णकृत-वृत्तिसमेतं
 

महाकवि -बारगभट्ट - -विरचितं
 

 
चण्डीशतकम्
 
-
 

 
ॐ नमश्चण्डिका
 
यै
 
माद्यद्देवि (व) विरोधिविद्रुतसुरत्राणोत्सुकेशादिक-

प्रादुर्भावसमर्थितस्व कपृथग्भावप्रमाणं स्वतः ।

यावत्सन्महिषासुरच्छलतमस्तोमस्य विध्वंसिनी

निःप्रत्यूहमुपास्महे भगवतीं तां देवतादेवताम् ॥ १

 
असुरानसुरानेव कुर्वती महिषक्षये ।
 

सुरानप्यसुरांश्चित्रं याऽकरोत्तां नुमः शिवाम् ॥ २॥
 

 
ध्यात्वा हरं शान्तमुपेतबिन्दुकलावतंसं परतत्त्वरूपम् ।

लुप्तान्तरं वह्निपुरस्थमाद्यमहः प्रसिद्धं भुवनेश्वरीति ॥

 
तत्पादसेवाप्तपरप्रकर्षः श्रीकुम्भकर्णो वसुधामहेन्द्रः ।

बाणप्रणीते स्तवने तदीये टीकां तनोत्याप्तजनस्य तुष्टयंट्यै ॥४॥ युग्मम्
 

 
नवीनमेतन्न नवीनवृत्तैः स्तुवन्नयं यत्स्तवनं करोति ।
प्र

यं न वा पर्यनुयोग इष्टस्तदेव तद्यद्विशिनष्टि वाच्यम् ॥५॥

 
नाऽभूवन् कति नाम भूमिवलये भूपाः क्षरद्वारण (1I) -
-
रु
च्योतद्दानजलप्रभूततटिनीविप्लावितक्ष्मातलाः ।

वर्तन्ते पुनरार्कचन्द्रमिह ते येषां कवित्वाकृति-

क्ष्मापृष्ठं धवलीकरोति कृतिनां शश्वद्यशो निर्मलम् ॥ ६॥

 
मत्वेतीव महामहीन् (न) महिंहिमप्रालेयभानुः पदे-

घीधीती वाक्यपटुः प्रमाणनिपुणो धर्मः स्वयं मूर्त्तिमान् ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy