This page has been fully proofread once and needs a second look.

१६० ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
शौर्योदार्यार्यधर्मोद्धरणरणरणत्कारकीर्ते रसाता
क्ता
खुम्माणक्षोणिजानेर्गु णगरिमगिरा व्यासक म्न्हप्रयुक्ता ।

यावत् सूर्येन्दुताराजलधिजलधराधारगङ्गातरङ्गा

तावत्पञ्चाशिकेयं वसतु हृदि सतां कुम्भभूभृत्सुरङ्गा ॥५७॥

 
विघ्नेशो विघ्नहर्ता तदनु दिनकरो ध्वांतविध्वंसकर्ता

श्रीकान्तः श्रीनिवासः परपुरदहनः शङ्करो विश्वकर्ता ।

चण्डी चण्डासुरघ्नी त्रिदशगणवराः पञ्च पुण्यप्रपञ्चा:
चाः
पान्तु श्रीकुम्भकर्णबहुसुखविधये मूर्तिमन्तो विरञ्चाः ॥५८॥

 
श्रीकुम्भदत्तसर्वार्था गोविन्दकृतसत्पथा ।

पञ्चाशिकाऽर्थदासेन श्रीकहृह्नव्य । यासेन कीर्तिता ॥
 

 
इति चण्डिकाशक्तिः (स्तुतिः)
 
T
 
755 235
 
A
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
[ चण्डिकास्तुतिः