This page has not been fully proofread.

१६० ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
शौर्योदायर्यधर्मोद्धरणररणरणत्कारकीर्ते रसाता
खुम्माणक्षोणिजानेगु णगरिमगिरा व्यासक म्हप्रयुक्ता ।
यावत् सूर्येन्दुताराजलधिजलधराधारगङ्गातरङ्गा
तावत्पञ्चाशिकेयं वसतु हृदि सतां कुम्भभूभृत्सुरङ्गा ॥५७॥
विघ्नेशो विघ्नहर्ता तदनु दिनकरो ध्वांतविध्वंसकर्ता
श्रीकान्तः श्रीनिवासः परपुरदहनः शङ्करो विश्वकर्ता ।
चण्डी चण्डासुरघ्नी त्रिदशगणवराः पञ्च पुण्यप्रपञ्चा:
पान्तु श्रीकुम्भकर्णबहुसुखविधये मूर्तिमन्तो विरञ्चाः ॥५८॥
श्रीकुम्भदत्तसर्वार्था गोविन्दकृतसत्पथा ।
पञ्चाशिकाऽर्थदासेन श्रीकहृव्य । सेन कीर्तिता ॥
 
इति चण्डिकाशक्तिः (स्तुतिः)
 
T
 
755 235
 
A
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
[ चण्डिकास्तुतिः