This page has not been fully proofread.

T
 
एक लिङ्गमाहात्म्ये
 
चण्डि का स्तुतिः
 
(कन्हव्यासकृता)
 
प्रय चण्डिकाशतिः ( स्तुतिः )
 
गुणगण सदन जितकमले, मुररिपुहृदयनिवासिनि कमले ।
जय जय सुरसेवितपदकमले, नृपकुम्भसमर्पितजयकमले ॥४८॥
 
श्रीभुवनेशी भवभयहर्त्री, कुम्भमहीशोदयसुखकर्त्री ।
चन्द्रकिरीटा रविरुचिरम्या, सा जयति (ते) दुर्गा सु [र] गम्या ॥४॥
 
निखिलकला सकला सु मु]खी, रचितजयाविजयातिसखी ।
जयति जया (यी) नृप एष सुखी, निजमह [से] मृगनाभिनखी ॥५०॥
भाति विभास्वरचम्पकमाला, कुम्भनृपेष्टश्रीजयमाला ।
गोधिकयासनचित्रगति, कुम्भकृतेभतुरङ्ग जितिम् ॥५१॥
त्वां भुवनेशि भवानि नवे, सच्चरणं शरणं हि शिवे ।
चण्डी खण्डीकृर्तारपुखण्डा, मत्ता कृत्ताऽसुरहतिचण्डा ॥ ५२ ॥
कुम्भप्रता[पा व निनवखण्डा, भूतोद्भूतौ पृथुलपि ( प्र ) चण्डा ।
या मधुकैटभमिश्रंश्चित्रपदा, महिषाः [स्रैर्या च विचित्रपदा] ॥५३॥
शुम्भनिशुम्भ दुरंगा ! ?), साऽवतु कुम्भमभङ्गा ।
प्रामाणी पौराणी वाणी, यासो[सावु]क्ता शर्वाणी ॥५४॥
 
यस्यामोता विश्वश्रेणी, श्रीकुम्भश्रेयोनिश्रेणी ।
हिमगिरितनुजा, विदलितदनुजा
मधुमतिमुदिता, कलशनृपनुता ॥ ५५॥
 
कृष्णा ना (या) मधुकैटभान्तकनिभा कुम्भप्रसादप्रभा
या लक्ष्मीर्महिषापहाऽति महती धूम्राश (सु) रघ्नी शुभा ।
चामुण्डा क्षतचण्डमुण्डरुधिरोद्भता च वागीडिता
यापाद्ध्वस्त निशुम्भशुम्भदनुजा शालविक्रीडिता ॥५६॥
CC-0. RORI. Digitized by Shi Muthulakshmi Research Academy