This page has not been fully proofread.

इलोकानुक्रमणिका ]
 
दृष्टावासक्तदृष्टिः ३७.८०
 
ध्यात्वा हरं ३.१
नन्दिन्नान्ददो ३५.७८
नवीन मे तन्न ५. १
 
४०.८४
 
नव्यतां सकलभूमिप० २३.१५४
नष्ट नष्टी द्विपेन्द्रानवत ५७.१०४
न सहन्ते यथा १०.२
नाको कोनायकाद्यं: १७.५५
नान्दीशोत्सार्य० ६३.११०
नाऽभूवन् कति नाम ६.१
निर्यन्नानास्त्र शस्त्रावलि १४.५१
निर्वारण: कि त्वमेको ३४.७७
निस्त्रिशे नोचितं ७१.११८
निष्ठ्य तोऽङ्गुष्ठकोटचा ७.३२
नीते निर्व्याजदीर्घा
पगुनता हरीणां ६६.१४९
पदं प्रमारणं १३.२
पादोत्क्षेपद्व्रजद्भिः ६.६.१४६
पिपन्] शैलेन्द्रकल्पं ९३.१४२
पीवा पातालप: ५१.६७
प्रतापा यस्य २१.१५५
प्राकृ कामं दहता ४६.६५
प्रायेण सुगमं नात्र १२.२
प्रालयाचलपल्वलंक ५५.१०२
प्रालेयोत्पीडदीवृनां ६०.४३
प्रोद्यच्छ्रङ्ग सहस्र० ३.१५२
बालोऽद्यापोशजन्मा ८२.१३०
बाहूत्क्षेपसमुच्छ वसत् ७२.११६
ब्रह्मा योगंकतानो ८०.१२७
भक्त्या भग्वत्रि० ६४.१११
भङ्गो न भ्रूलतायाः १३.४९
भद्र भ्रूचापमेतत् ७६.२३
भद्र' स्थास्तवाङ्घ्रिः ८८.१३६
भर्ता कर्ता त्रिलोक्याः ४७.६३
भूषां भूयस्तवाद्य ६७.११४
भ्राम्यद्भीमोरु० ८४.१३२
 
मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
T
 
मत्वेतीव महामहोन० ७.१,२
माद्यद्देवविरोधि० १.१
माद्यन्माद्यन ६.१५३
मा भाङ्क्षीविभ्रमं १.४
मार्ग शीतांशुभाजां ६४.१४४
मूर्ध्न: शूलं ८३.१३१
मूर्द्धन्याघातभुग्ने ६५.१४५
मेरी मे रौद्रशृङ्ग० ३१.७४
मैनामिन्दोऽभिनंपीः ८५.१३३
मृत्योस्तुल्यं ४.२२
यक्षेश: किमयं १६.१५४
 
[ १५७
 
यत्प्रोत्तुङ्गतुरङ्ग० १०.१५३
 
यशो यदीयं करिदन्तकुन्द० २५.१५४
यस्य क्षोरिगपतेर्यशो ८.१५३
 
यस्य प्रतापस्य मृषा
 
२४.१५४
 
२६.१५५
 
यस्याने करणाङ्गण
युक्त तावद्गजानां १००.१४६
रक्तक्तिलक्तकश्री. १२.४०
लीलालोलमदिष्णु० २०.१५४
वक्त्राणां विक्लवः २८.७१
वक्षो व्यार्जंगराजः ११.४५
वज्र मज्ञो मरुत्वानरि ३६.७६
वज्रं विन्यस्य हारे १६.५८
वज्रित्वं वज्रपाणेः ६८.१४८
वर्ण्य: कि स नृपाग्रणीः १६.१५४
विजयन्ते भुवि तेषां २.१५५
विद्राणेन्द्राणि ३३.७६
विद्राणे रुद्रवृन्दे ६६.११३
विशिखेन्द्रिय● १.१५५
विश्राम्यन्ति श्रमार्ता ६८.११५
वीरस्य यस्य समरे २२.१५४
वृद्धोऽक्षो न क्षमस्ते ४८.६५
व्याकर्तुमुद्यतः ६.२
शत्री शातत्रिशूल० ६१.१०८
शश्वद्विश्वोपकारप्रकृतिरविकृतिः ६.३०
शस्त्राशस्त्रिहताजि० ११.१५३
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy