This page has been fully proofread once and needs a second look.

परिशिष्टम्
 
चण्डीशतके
 
श्लोकानामनुक्रमणिका
 
अन्योन्यासङ्गगाढ० ७७.१२३*
अप्राप्येषुः ५६.१०३
असुरानसुरानेव २.१
अस्ति स्वस्तिगृहं १.१५२
अस्य क्षोरिणणिपते रणे १३.१५३
अस्यारिभूपरमणी १५.१५३
श्राव्योमव्यापिसीम्नां ६.५९.८
प्रास्तां मुग्धेऽर्द्धचन्द्रः २७.७०
चाहन्तुं नीयमाना ४५.
एकेनैवोद्गमेन ०.१३
एवं मुग्धे किलासी:सीः ८१.१२
प्लोष्टा पुराणां ६०.१०७
कल्पद्रुर्यदि ६.१५२
काली कल्पान्तकालाकुलं ४१.८५
कुन्ते दन्तैर्निरुद्धे १०२.१५१
कृत्वा वक्त्रेन्दुबिम्बं ७४.१२१
कृत्वेदृक् कर्म २१.६०
कोपेनेनैवारुणत्वं ४४.८
क्वायं तीक्ष्णाग्रघाधारा ७.१४७
क्षिप्तो बाणः कृतस्ते ३०.७३
क्षिप्तोऽयं मन्दराद्रिः ५६ ५९.१०६
खट्वाङ्गं खड्गयुक्तं १.१४०
खड्गे पानीयमाह्लादयति २०.५६.
ङ्ड्गः कृष्णस्य नूनं .१३८
गङ्गासम्पर्कदुष्यत्० ७५.१२२
गम्यं नाग्नेनंर्न चेन्दोः ४२.८
गाढावष्टम्भपादप्रबल० ७९.१२

गाहस्व व्योममार्गं २९.७२
ग्रस्ताश्वः शष्पलोभात् ८.३३
चक्रे चक्रस्य नास्त्र्या ५३.१००
चक्रं चक्रायुधस्य ७३.१२०
चक्रं शौरे:रेः प्रतीपं ६५.११२
चक्षुर्दिक्षु क्षिपन्त्याः ७०.११७
चरद्रणे शोरिणणितदिग्धदेशे २७.१५५
जाता किकिं ते हरे १५.५३
जाता:ताः सत्यमधिक्षिति १७.१५४
जाह्नव्या या न जाता ३.१
ज्वालाधाराकरालं ७८.१२५
तज्जातो भूरिगुणः
१२.१५.
१२.१५
तज्जः पूर्वमहीपति० २८.१५६
तत्पादसेवाप्त ४.१
तत्र क्रमाद्भव्य० ५.१५२
तत्रानन्दपुराधिवासकलिते २.१५२
तदनु विश्रुतिमाप स मोकलः १८.१५४
तस्माद् व्याकृतिरेषा ११.२
तुङ्गां शृङ्गाग्रभूमिं ५०.
तूर्णं तोपाषात्तुरापाषाट् २६.६८
त्रैलोक्यात ड़्कशान्ये ६त्यै ९.४२
दत्ते दर्पात् प्रहारे ५.२८
दत्त्वा स्थूलान्त्रनाला० ४३.८७
दुर्वारस्य द्युधाम्नां १८.५७
देयाद्वो वाञ्छितानि २२.६३
देवा रेर्दानवारे ९.११.११६
दं

दै
त्यो दोर्दर्पशाली ३८.८२
गाढावटम्भपादप्रबल ०

 
* प्रथमा सङ्ख्या पद्याङ्कमपरा च पृष्ठाङ्कं सूचयति ।