This page has been fully proofread once and needs a second look.

परिशिष्टम्
 

 
चण्डीशत के
 

 
श्लोकानामनुक्रमणिका
 
प्र

 
न्योन्यासङ्गगाढ० ७७ १२३*
 

अप्राप्येषुः ५६.१०३

असुरानसुरानेव २.१

अस्ति स्वस्तिगृहं १.१५२

अस्य क्षोरिणपते रणे १३.१५३

अस्यारिभूपरमणी १५.१५३

श्राव्योमव्यापिसीम्नां ३६.५३

प्रास्तां मुग्धेऽर्द्धचन्द्रः २७.७०

चाहन्तुं नीयमाना ४५.६०

एकेनैवोद्गमेन ६०.१३६

एवं मुग्धे किलासी: ८१.१२६

एप प्लोष्टा पुराणां ६०.१०७

कल्पद्रुदि ६.१५२

काली कल्पान्तकालाकुलं ४१.८५

कुन्ते दर्तनिरुद्धे १०२.१५१

कृत्वा वक्त्रेन्दुबिम्बं ७४.१२१

कृत्वेदृक् कर्म २१.६०

कोपेनेवारुरणत्वं ४४.८६

क्वायं तीक्ष्णाग्रघारा ६७.१४७

क्षिप्तो बाणः कृतस्ते ३०.७३

क्षिप्तोऽयं मन्दराद्रिः ५६.१०६

खट्वाङ्गं खड्गयुक्तं ६१.१४०

खड्गे पानीयमाह्लादयति २०.५६.

खङ्गः कृष्णस्य नूनं ८६.१३८

गङ्गासम्पर्कदुष्यत्० ७५.१२२

गम्यं नाग्नेनं चेन्दोः ४२.८६
७६.१२६
 
T
 

गाहस्व व्योममार्गं
 
२६.७२
 

ग्रस्तावः शष्पलोभात् ८.३३

चक्रे चक्रस्य नास्त्र्या ५३.१००

चक्रं चक्रायुधस्य ७३.१२०

चक्रं शौरे: प्रतीपं ६५.११२
 

चक्षुदिक्षु क्षिपन्त्याः ७०.११७

चरद्रणे शोरिणतदिग्धदेशे २७.१५५

जाता कि ते हरे १५.५३

जाता: सत्यमधिक्षिति १७.१५४

जाह्नव्या या न जाता ३.१६

ज्वालाधाराकरालं ७८.१२५

तज्जातो भूरिगुरणः
१२.१५.३

१२.१५.३
तज्जः पूर्वमहीपति०

तत्पादसेवाप्त● ४.१
 
२८.१५६
 
५.१५२
 

तत्र क्रमाद्भव्य

तत्रानन्दपुराधिवासकलिते २.१५२
 

तदनु विश्रुतिमापस मोकलः १८.१५४
 

तस्माद् व्याकृतिरेषा ११.२
 

तुङ्गां शृङ्गाग्रभूमिं ५०.६६

तूर्णं तोपात्तुरापाट् २६६८

त्रैलोक्यात शान्ये ६.४२

दत्ते दर्पात् प्रहारे ५.२८

दत्त्वा स्थूलान्त्रनाला० ४३.८७

दुर्वारस्य युधाम्नां १८.५७

देयाद्वो वाञ्छितानि २२.६३

देवा रेर्दानवारे ६६.११६

दंत्यो दोर्दर्पशाली ३८.८२
 

गाढावटम्भपादप्रबल ०
 

 
* प्रथमा सङ्ख्या पद्याङ्कमपरा च पृष्ठाङ्क सूचयति ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy