This page has been fully proofread once and needs a second look.

वृत्तिकृतः प्रशस्तिः ]
 
यशो यदीयं करिदन्त-कुन्द -

हिमाद्रिशुभ्रं मलिनीकरोति ।

वैरिव्रजस्त्रैणमुखाम्बुजानि

जगच्चमत्कारकरं किलंतत् ॥ लैतत् ॥२५॥

 
यस्यानेकरणाङ्गणप्रशमिता[रा] तिव्रजैर्मूर्च्छित
 
-
प्रोद्यद्गातु (भानु) निभप्रतापपटलैरापूरिते भूतले ।

लिप्त्वा कुङ्कमपङ्कवारिमधियाऽस्यां कज्जलैः स्त्रीगणो-

रीणां नाथगृहानहस्यत मुदाऽऽलीभिः सतालं व्रजन् ॥२६॥

 
चरद्रणे शोणितदिग्धदेशे यशो यदीयं मलिनं न जातम् ।
 
मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 

एतन्न चित्रं (नु) निसर्गशुद्धा न पापिसङ्गादपि विक्र (क्रि) यन्ते ॥२७॥

 
तज्जः पूर्वमहीपतिप्रतिनिधिः श्रीकुम्भकर्णो भुवं
 

पाति प्राप्तपराप्रसादविलसत्प्राज्याग्र्यभाग्यस्थितिः ।

यं विद्या विजयधिश्रियो नयकथाः सन्मार्गसुश्रेणयः
 

कान्तं प्राप्य लसन्ति हर्षविहितस्थाना अनन्यादराः ॥२८॥
 

 
इति श्रीप्रशस्तिः समाप्ता, तत्समाप्तौ च समाप्तेयं श्रीकुम्भ-

श्रीकुम्भकर्णविनिर्मिता चण्डीशतकमहाकाव्यवृत्तिः ॥

ग्रन्थाग्रं २४०० ॥ श्रीरस्तु ॥
 

 
विशिखेन्द्रिय रस रसपृथ्वी सङ सङ्ख्ये वर्षे सुनागपुरे नगरे ।

वाचकमस्तकचूडामणयः श्रीज्ञानविमलाख्या: ॥१॥

 
विजयन्ते भुवि तेषां शिष्येणालेखि वृत्तिरेषा ॥ शम् ।

चण्डोडीशतके काव्ये स्वार्थं श्रीवल्लभाह्वेन ॥२॥ युग्मम् ॥

 
श्रेयः श्रेयः स्यात् सर्वदा सर्वदा शारदाप्रसादात् ॥

२३०० (45b)
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
[ १५५