This page has not been fully proofread.

वृत्तिकृतः प्रशस्तिः ]
 
यशो यदीयं करिदन्त-कुन्द -
हिमाद्रिशुभ्र मलिनीकरोति ।
वैरिव्रजस्त्रैणमुखाम्बुजानि
जगच्चमत्कारकरं किलंतत् ॥ २५॥
यस्यानेकरणाङ्गणप्रशमिता[रा] तिव्रजैर्मूच्छित
 
प्रोद्यद्गातु (भानु) निभप्रतापपटलरापूरिते भूतले ।
लिप्त्वा कुङ्कमपङ्कवारिमधियाऽस्यां कज्जलैः स्त्रीगणो-
डरीणां नाथगृहानहस्यत मुदाऽऽलीभिः सतालं व्रजन् ॥२६॥
चरद्रणे शोणितदिग्धदेशे यशो यदीयं मलिनं न जातम् ।
 
मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
एतन्न चित्रं (नु) निसर्गशुद्धा न पापिसङ्गादपि विक्र (क्रि) यन्ते ॥२७॥
तज्जः पूर्वमहीपतिप्रतिनिधिः श्रीकुम्भकर्णो भुवं
 
पाति प्राप्तपरराप्रसादविलसत्प्राज्याग्र्यभाग्यस्थितिः ।
यं विद्या विजयधियो नयकथाः सन्मार्गसुश्रेणयः
 
कान्तं प्राप्य लसन्ति हर्षविहितस्थाना अनन्यादराः ॥२८॥
 
इति श्रीप्रशस्तिः समाप्ता, तत्समाप्तौ च समाप्तेयं श्रीकुम्भ-
श्रीकुम्भकर्णविनिर्मिता चण्डीशतकमहाकाव्यवृत्तिः ॥
ग्रन्थाग्रं २४०० ॥ श्रीरस्तु ॥
 
विशिखेन्द्रिय रस पृथ्वी सङ ख्ये वर्षे सुनागपुरे नगरे ।
वाचकमस्तकचूडामणयः श्रीज्ञानविमलाख्या: ॥१॥
विजयन्ते भुवि तेषां शिष्येणालेखि वृत्तिरेषा ॥ शम् ।
चण्डोशतके काव्ये स्वार्थ श्रीवल्लभान ॥२॥ युग्मम् ॥
श्रेयः श्रेयः स्यात् सर्वदा सर्वदाशारदाप्रसादात् ॥
२३०० (45b)
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
[ १५५