This page has been fully proofread once and needs a second look.

१५४ ]
 
इत्थं तुल्यसुवर्णदानसमये[यः] पारिशेष्यान्मितो
 

विद्वद्भिः स्वभुजार्जिताधिकवसुः श्रीलक्षसिंहो नृपः ॥१६॥

 
जाता: सत्यमधिक्षिति क्षितिभुजो दातृत्वकाष्ठापरा-

ऽनेके मा वृणतो जनो झटिति यैरेकैकतस्तं पुनः ।
कि

किं
तैश्चर्वितचर्वणव्यवसितैरूनोव्य ( ऽद्य ) हेम्ना गया-

मित्थं विश्वजनीन कर्मनिरतो योऽमू (भूद्) भुवनत्रयात् ॥ ७॥

 
तदनु विश्रुतिमाप स मोकल:
लः
प्रतिभटक्षितिपैरसमो
कलः ।
रविसुराधिपशेषसमो कल (:)
 
कलः ।
 

प्रतिनिधि ( 45a ) र्भुनेऽपि स मोकलः ॥१८॥

 
वर्ण्यः किं स नृपाग्रणीनंर्नतनृपप्राग्भारमौलिक्षरन्-

मालाssऽऽमोदि मधुव्रतस्म (स्न ) पितविभ्राजत्पदाम्भोरुहः ।

यस्योत्तुङ्गतुरङ्गचञ्चलखुरो (रै) र्यद्रेणुभिः पण्डितैः

स्वर्धुन्यम्बुनि भूमुखं विरह ( हर ) तामर्कायतामम्बरे ॥१६॥
९॥
 
लीलालोलमदिष्णुकुञ्जरवरव्रातैर्गिरीन्द्रप्रभां
 

 

बिभ्रद्भिः समरावनीपरिसरे यत्राभ्यमित्रीयति ।

न (च) ञ्चद्भूमिरसातलोद्गतजलप्रोत्तुङ्ग रङ्गच्छटा-

वीत्रिचिक्षोभमवाप्य संभ्रमवशात्सेतोः स्मरत्यम्बुधिः ॥२०॥

 
प्रतापार्के यस्य क्षितिक्रमितुरुच्चोच्चतरतां

गतेऽरातिस्त्रैणप्रबलमुखचन्द्रा गतरुचः ।

निसर्गोऽयं सर्ग:गः पुनरयम (मि) मे योऽरिहृदये

यतः प्रादुर्भावं गतमतितरां मोहतिमिरम् ॥२१॥

 
वीरस्य यस्य समरेऽधिकरं कृपाणी-

मुत्कञ्चुकामरिभटानिलबद्धतृष्णाम् ।

दृष्ट्वा भुजङ्गयुवतीमिव वैरिवर्गा-

स्त्रासात्समुद्रमपि गोष्पदतामने॑नैषुः ॥२२॥
 

 
नध्य (व्य ) तां सकलभूमि [प]वधानां शेखरावधितः कमलत्त्वम् ।

यस्य भूमिकमितुश्चरणस्य प्राप संख्या विजिताऽरिभटस्य ॥२३॥

 
यस्य प्रतापस्य मृषा न जाता
 

कृशानुताऽऽरिद्रुमदाहदानात् ।

एतन्न जाने यदभूत्सुधात्वं

सत्सङ्गिनस्तस्य तथाविधस्य ॥२४॥
 
T
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ वृत्तिकृतः प्रशस्तिः
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy