This page has not been fully proofread.

१५४ ]
 
इत्थं तुल्यसुवर्णदानसमये[यः] पारिशेष्यान्मितो
 
विद्वद्भिः स्वभुजार्जिताधिकवसुः श्रीलक्षसिंहो नृपः ॥१६॥
जाता: सत्यमधिक्षिति क्षितिभुजो दातृत्वकाष्ठापरा-
ऽनेके मा वृणतो जनो झटिति यैरेकैकतस्तं पुनः ।
कि तैश्चर्वितचर्वणव्यवसितैरूनोव्य ( ऽद्य ) हेम्ना गया-
मित्थं विश्वजनीन कर्मनिरतो योऽमू (भूद्) भुवनत्रयात् ॥ ७॥
तदनु विश्रुतिमाप स मोकल:
प्रतिभटक्षितिपैरसमो
रविसुराधिपशेषसमो कल (:)
 
कलः ।
 
प्रतिनिधि ( 45a ) भु बनेऽपि स मोकलः ॥१८॥
वर्ण्यः किं स नृपाग्रणीनंतनृपप्राग्भारमौलिक्षरन्-
मालाssमोदि मधुव्रतस्म (स्न ) पितविभ्राजत्पदाम्भोरुहः ।
यस्योत्तुङ्गतुरङ्गचञ्चलखुरो (रै) र्यद्रेणुभिः पण्डितैः
स्वर्धुन्यम्बुनि भूमुखं विरह ( हर ) तामर्कायतामम्बरे ॥१६॥
लीलालोलमदिष्णुकुञ्जरवरव्रात गिरीन्द्रप्रभां
 

 
बिभ्रद्भिः समरावनीपरिसरे यत्राभ्यमित्रीयति ।
न (च) ञ्चभूमिरसातलोद्गतजलप्रोत्तुङ्ग रङ्गच्छटा-
वीत्रिक्षोभमवाप्य संभ्रमवशात्सेतोः स्मरत्यम्बुधिः ॥२०॥
प्रतापार्के यस्य क्षितिक्रमितुरुच्चोच्चतरतां
गतेऽरातिस्त्रैणप्रबलमुखचन्द्रा गतरुचः ।
निसर्गोऽयं सर्ग: पुनरयम (मि) मे योऽरिहृदये
यतः प्रादुर्भावं गतमतितरां मोहतिमिरम् ॥२१॥
वीरस्य यस्य समरेऽधिकरं कृपाणी-
मुत्कञ्चुकामरिभटानिलबद्धतृष्णाम् ।
दृष्ट्वा भुजङ्गयुवतीमिव वैरिवर्गा-
स्त्रासात्समुद्रमपि गोष्पदतामने॑षुः ॥२२॥
 
नध्य (व्य ) तां सकलभूमि [प]वधानां शेखरावधितः कमलत्त्वम् ।
यस्य भूमिकमितुश्चरणस्य प्राप संख्या विजिताऽरिभटस्य ॥२३॥
यस्य प्रतापस्य मृषा न जाता
 
कृशानुताऽऽरिद्रुमदाहदानात् ।
एतन्न जाने यदभूत्सुधात्वं
सत्सङ्गिनस्तस्य तथाविधस्य ॥२४॥
 
T
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ वृत्तिकृतः प्रशस्तिः
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy