This page has been fully proofread once and needs a second look.

वृत्तिकृतः प्रशस्ति: ] मेवपाटेश्वर कुम्भकर्णीकृत वृत्तिसमेत म्
 
स क्षेत्रसिंहे तनये निधाय तेज:जः, स्वकीयं (तु) दिवं जगाम ।
वह नो

वह्नौ
यथाऽर्कोऽस्तमयं हि भावो, महात्मनामत्र निसर्गसिद्धिः ॥७॥

 
यस्य क्षोणिपतेर्यशोविधुकरैर्वे वैरिप्रतापार्कभा

लुप्ताऽयुक्तमहो यतोऽरिसमये कोऽन्यो लभे वाऽस्पदम् ।

एतन्नूतनमत्र भाति यदहो तस्मिन् स्ववर्गागोदये-

रातिस्त्रैणमुखेन्दवो गतरुचो म्लानिनिं परां यद्ययुः ॥८॥

 
माद्यन्माद्यन्महेभप्रखरस (श ) रहतिक्षिप्त राजन्ययूथो
 

यं खानः यत्रनैशो (पत्तनेशो ) दफर इति समासाद्य कुण्ठी बभूव ।

सोऽयं मत्तो(ल्लो) रणादिः शककुलवनितादत्तवैधव्यदीक्षः

कारागारे यदीये नृपतिशतयुते संस्तरं नापि लेभे ॥६॥
९॥
 
यत्प्रोत्तुङ्गतुरङ्गकुञ्ज रखुराघातोत्थितंतै रेणुभिः

से हे यस्य न लुप्त रश्मिपटलव्याजात्प्रतापं रविः ।

तच्चित्रं किमु सातलादिकनृपा यत्प्राकृतास्तत्रसु-

स्त्यक्त्वा स्वानि पुराणि, कस्तु बलिनां सूक्ष्मो गुरुर्खावा पुरः ॥१०॥

 
शस्त्राशस्त्रिहताजिलम्पट [भट] वाव्रातै (तो) च्छलच्छोणित-

च्छन्न प्रोद्गतपांशुपुञ्जविसरत् प्रादुर्भवत्कर्दमम् ।

तप्तः ( त्रस्तः) सामहितो रणे शकपतिर्यस्मात्तथामालव-

क्ष्मापोऽद्याति (पि) यथा भयेन चकितः स्वप्नेऽपि तं पश्यति ॥११॥

 
तज्जातो भूरिगुणः पृथिव्यां श्रीलक्षसिंहो नृपतिबंर्बभूव ।

सद्रूपनिर्माणपरम्परायाः फलं श्रमस्येव जगद्विधातुः ॥१२॥

 
अस्य क्षोणिपते रणे रिपुबलप्रारणानिलाऽकम्पनं

पाणौ खड्गलतां करोति यदहो तन्नैव चित्रीयते ।

यच्चैवं •••प्रतिभटज्योतिर्गणालोपनात् ( ? )

वैरिक्ष्मापयशः कलानिधिकलादानात् स्वतो द्योतनात् ॥१३॥
 

 
सच्चेत: कमलोलौघजृम्भणरसादस्य प्रतापो रवि-

र्
मरु यांति (र्मेरुं याति) परिभ्रमन्नविषयं नो विस्मयोऽयं महान् ॥१४॥

श्रस्यारिभूपरमणीमुखवर्द्धमानं
 

 
यत्कज्जलेन मलिनोनीकुरुते प्रतापः ।

दीपोऽस्तु तज्ज्वलति यद्हृदये तदीये
 

स्नेहं विनाऽद्भुतमिदं नवमेतदत्र ॥१५॥

 
यक्षेश: किमयं न सोऽन्यवशगः किं धर्मसूर्नाऽनुजः

स्फीतः सोऽयमयं बलिस्त्रिपदिकामात्रप्रदः किं न सः ।
 
-
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
[ १५३