This page has not been fully proofread.

वृत्तिकृतः प्रशस्ति: ] मेवपाटेश्वर कुम्भकर्णीकृत वृत्तिसमेत म्
 
स क्षेत्रसिंहे तनये निधाय तेज:, स्वकीयं (तु) दिवं जगाम ।
वह नो यथाऽऽस्तमयं हि भावो, महात्मनामत्र निसर्गसिद्धिः ॥७॥
यस्य क्षोणिपतेर्यशोविधुकरैर्वे रिप्रतापार्कभा
लुप्ताऽयुक्तमहो यतोऽरिसमये कोऽन्यो लभे वाऽस्पदम् ।
एतन्नूतनमत्र भाति यदहो तस्मिन् स्ववर्गादये-
डरातिस्त्रैणमुखेन्दवो गतरुचो म्लानि परां यद्ययुः ॥८॥
माद्यन्माद्यन्महेभप्रखरस (श ) रहतिक्षिप्त राजन्ययूथो
 
यं खानः यत्रनैशो (पत्तनेशो ) दफर इति समासाद्य कुण्ठीबभूव ।
सोऽयं मत्तो(ल्लो) रणादिः शककुलवनितादत्तवैधव्यदीक्षः
कारागारे यदीये नृपतिशतयुते संस्तरं नापि लेभे ॥६॥
यत्प्रोत्तुङ्गतुरङ्गकुञ्ज रखुराघातोत्थितं रेणुभिः
से हे यस्य न लुप्त रश्मिपटलव्याजात्प्रतापं रविः ।
तच्चित्र किमु सातलादिकनृपा यत्प्राकृतास्तत्रसु-
स्त्यक्त्वा स्वानि पुराणि, कस्तु बलिनां सूक्ष्मो गुरुर्खा पुरः ॥१०॥
शस्त्राशस्त्रिहताजिलम्पट [भट] वातै (तो) च्छलच्छोणित-
च्छन्न प्रोद्गतपांशुपुञ्जविसरत् प्रादुर्भवत्कर्दमम् ।
तप्तः ( त्रस्तः) सामहितो रणे शकपतिर्यस्मात्तथामालव-
क्ष्मापोऽद्याति (पि) यथा भयेन चकितः स्वप्नेऽपि तं पश्यति ॥११॥
तज्जातो भूरिगुणः पृथिव्यां श्रीलक्षसिंहो नृपतिबंभूव ।
सद्रूपनिर्माणपरम्परायाः फलं श्रमस्येव जगद्विधातुः ॥१२॥
अस्य क्षोणिपते रणे रिपुबलप्रारणानिलाऽकम्पनं
पाणौ खड्गलतां करोति यदहो तन्नैव चित्रीयते ।
यच्चैवं प्रतिभटज्योतिर्गणालोपनात् ( ? )
वैरिक्ष्मापयशः कलानिधिकलादानात् स्वतो द्योतनात् ॥१३॥
 
सच्चेत: कमलोघजृम्भणरसादस्य प्रतापो रवि-
मरु यांति (मेरुं याति) परिभ्रमन्नविषयं नो विस्मयोऽयं महान् ॥१४॥
श्रस्यारिभूपरमणीमुखवर्द्धमानं
 
यत्कज्जलेन मलिनोकुरुते प्रतापः ।
दीपोऽस्तु तज्ज्वलति यद्हृदये तदीये
 
स्नेहं विनाऽद्भुतमिदं नवमेतदत्र ॥१५॥
यक्षेश: किमयं न सोऽन्यवशगः किं धर्मसूर्नाऽनुजः
स्फीतः सोऽयमयं बलिस्त्रिपदिकामात्रप्रदः किं न सः ।
 
-
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
[ १५३