This page has been fully proofread once and needs a second look.

[ वृत्तिकृतः प्रशस्तिः ]
 
अस्ति स्वस्तिगृहं समस्तजगतां श्रीजीववापान्वयाद्-
ब्रह्मर्षेरुदयाचलादिव रविर्जातो निधिस्तेजसाम् ।
वंशः कंसनिषूदनव्रतपरप्राप्त प्रकर्षो महान्
क्रोडाहीश्वरकूर्मगोत्रगिरिदिग्रागैकधुर्यः परम् ॥१॥
 
तत्रानन्दपुराधिवासकलिते श्रीवाष्पनामाभवद्-
विप्रः क्षिप्रतरप्रबोधमधुरानन्दैकनिष्ठः परम् ।
यस्त्यक्त्वा वसतिं महत्तरवणां युक्तो नियत्पेयिवान्
श्रीमन्नागह्रदाभिधं पुरवरं श्री मेदपाटावनौ ॥२॥
 
प्रोद्यच्छृङ्गसहस्रविस्तृतनवक्षौमध्वजास्फालन-
प्रोतोत्क्षिप्तपयोदसंहतिमिलद् ब्रह्मास्पदं भास्करः ।
यं दृष्ट्वा स्वरथैकचक्रदलनप्रादुर्भवत्संभ्रमा
दक्षोदागमनस्त्वसौ विजयते यत्रैकलिङ्गालयः ॥३॥
 
हारीतराशिमुनिपुङ्गवपादपद्म-
सेवाप्तसम्यगपसादवरप्रसादः ।
वाष्पान्नवाय(न्वयाय )मभिषिच्य चिरा[44b]य साख-(?)
नाराज्जितेन्द्रियाणां धुनिवासभूयं (?)॥४॥
 
तत्र क्रमाद्भव्यपरम्पराद्ये हम्मीरनामा नृपतिर्बभूव
लक्ष्मादिरत्नोद्भवनक्रमेण रत्नाकरः कल्पतरुर्य आसीत् ॥५॥
 
कल्पद्रुर्यदि भूपतिः कथमसौ दाताऽधिकं कल्पनात्
स्वर्धेनुर्यदि वा पशुः कथमिदं जानाति तच्छालनाम् ।
चिन्तास्मा(श्मा)पि न तन्वतो नृपतयोर्वाचः किमेतादृशाः
इत्थं योऽर्थिचयैर्मितो नवनवो हम्मीरभूपोऽन्वहम् ॥६॥
 
------------------------
चण्डिका देवी जयति सर्वोत्कर्षेण वर्तते, किं कुर्वती देवी, चूर्णयन्ती मृद्नती, कं लुलायं
महिषं, 'लुलायो महिषो वाहद्विषत्कास सैरिभा' इत्यमरः, कथं सर्वाङ्गीर्णं सर्वाण्यङ्गानि
समहृत्य, कुतः चरणतः पादतः, क्व भगवत्याः कुन्ते प्रासे दन्तैर्महिषेण निरुद्धे सति,
विषाणेन शृङ्गेण धनुषि चापे मूलात् (शूलात्) विमुखितज्ये विमुखीभूतमौर्वीके सति,
लाङ्गूलेन पुच्छेन देव्याः प्रकोष्ठे वलयिनि वेष्टिते सति; अनु च, तत्कृपाणे खड्गे स्वपाणेः
स्वहस्तात् पतिते सति, लोलाङ्घ्रिपातैर्ललितकरतलत् लोलः चञ्चलो योऽङ्घ्रिपातः पादाघातः
तत्कारणात् ललितो विभ्रमशीलो यः करः तस्य तलं तस्मात् शूले दूरं यथा भवति ऊर्व्यां
पृथिव्यां पतिते सति चरणत एव महिषं मर्दयन्ती चण्डिका जयतीति वाक्यार्थः ॥ १०२॥