This page has been fully proofread once and needs a second look.

द्याङ्क ९९-१०० व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
पङ्ग
गुर्नेता हरीणामसमहरियुतः स्यन्दनश्चैकचको
क्रो
भानोः सामग्र्यपेतः कृत इति विधिना त्यक्तवैरः पतङ्गे ।
दपा॑

दर्प्पा
द्भ्राम्यन् रणक्ष्मां प्रतिभटसमराश्लेषलुब्धः सुरारि
 
-
र्यस्याः पादेन नीतः पितृपतिसदनं साऽवतादम्बिका वः ॥१६९९
 
[ १४
 

 
कुं० वृ - --यस्याः पादेन प्रतिभटसमराश्लेपलुब्धः, भटं भटं प्रतिभटं यः समरः

संयोगः तत्र लुब्धो गृध्नुः सन् दर्प्पात् रणभूमिमिं भ्राम्यन् सुरारिर्यमसदनं नीतः

साऽम्बिका वोऽवतु किंभूतः सुरारिः, पतङ्गे सूर्ये त्यक्तवैरः, त्यक्त वैरं येन, कुत

इति हेतोः, इतीति किकिं, विधिना ब्रह्मणा भानोः स्यन्दनो: स्यन्दनो रथः सामग्र्यपेतः

सामग्रीविकलः कृतः, हरीणां अश्वानां नेता सारथिः पङ्गुरचरणहीनः, असमहरि-

युतो विषमाश्वयुक्तश्च; अनु च, एकचक्रोऽपि अन्यसुरान्तरेषु सत्स्वपि भानुग्रहणं

सुरेषु भानोर्मुख्यत्वादेव ॥६६ ।
 

 
९९॥
 
सं० व्या०-१६९९. पङ्गुर्नेतेति ॥ सा श्रम्बिका गौरी वो युष्मान् अवतात्

रक्षतु; किकिं कुर्वन् [सुरारि:रिः] भ्राम्यन् पर्यटन् रणक्ष्मां युद्धभूमि, दर्षात् दर्पमिं, दर्पात् दर्पेण मदात्,

किंभूतः प्रतिभटसमराश्लेषलुब्धः प्रतिभटं प्रति समराश्लेषो युद्ध-सम्बन्धी

योगः तस्मिन् लुब्धो गृध्नः, अत एव त्यक्तवैरः, यस्याः पादेन सुररिपुमंर्महिषः पितृ-
पतिर्यम:

पतिर्यमः
तस्य सदनं वेश्म नीतः प्रापितः इत्युक्तं, पतङ्गः सूर्यः तस्मिन् त्यक्तं वैरं

येनेति विग्रहः, इदानीं भानोः मृदुत्वं प्रतिपादयन्नाह, पङ्ग नेंगुर्नेतेत्यादि, हरीणामश्वानां

नेता सारथिः अरुणः पङ्ग :गुः [जङ्घाविकल:], स्यन्दनो रथ:थः असमहरियुतः प्रसमै-

र्
विषमैः अश्वँयु ववैर्युक्तः, पुनरेकचक्र: एकं चक्र यस्येति विग्रहः, इत्येवं विधात्रा साम-

ग्रचर्यपेतः सामग्रचार्याऽसम्पूर्णतया अपेतश्च्युतः कृतः युक्तः ॥६६९९
 
P
 
युक्त'

 
युक्तं
तावद्गजानां प्रतिदिशमयनं'[^१] युद्धभूमेर्दिगीशां
 

हीयेताशागजत्वं सुभटरणयुधां[^२] कर्म्मणा दारुणेन ।
'

[^३]
यत्वेषांस्थाणुसंज्ञो भयचकितदृशां[^३] नश्यतीत्यद्भुतं त
दर्
द्
दर्प्
पादेवं हसन्तं सुररिपुमवतान्निघ्नती पार्व्वती वः ॥१००॥
 

 
-----------------------------
[^
.]. का. प्रतिदिशगमनमिति पार्श्वे टिप्पणे च पाठः ।
 

[^
.]. का. सुभटरणकृतां ।
 

[^
.]. या चैषां स्थाणुसंज्ञा भयचकितदृशां; का. यद्येष स्थाणुसंज्ञो भयचकितदृशा ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy