This page has been fully proofread once and needs a second look.

पद्याङ्क ६७ व्याख्या ।
 
मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
मशोणः पद्मशोण: पद्मवदारक्त:तः मूद्धर्द्धाग्रे चकार पूर्वापेक्षया समुच्चकैः पद्मशोणश्चरणतल-

गतैः पादतलवर्तिभिः किरणरापतद्भिरागच्छद्भिरित्यर्थः एतदुक्तं भवति यो

महिषो देव्यै दीयते स मूर्द्वाधाग्रे च सालक्ष (क्त) तः (क) पद्मशोणो भवति असावपि

नखकिरणप्रभाभिस्तथाविध इति ॥६॥
 

 
क्वायं
[ ^४७
 
क्वायं '
]तीक्ष्णाग्रधाराशत निशितवपुर्वज्ज्ररूपः सुरारिः
 
V
 
:
 

पादश्चार्यं सरोज द्युतिरनतिगुरुर्योषितः[^२] क्वेति देव्याः ।
ध्यायं ध्यायं

ध्यायं ध्यायं[^३]
स्तुतो यः सुररिपुमथने विस्मयाविद्धचित्तैः
[^४]
पार्वत्याः सोऽवताद्वस्त्रिभुवनगुरुभिः सादरं वन्द्यमानः[^५]७॥

 
कुं॰व - वृ०--सः पार्वत्याश्चरणो वो युष्मान् अवतात्, किंभूतः त्रिभुवनगुरुभि-

र्ब्रह्माद्यौःयैः सादरं यथा भवति तथा वन्द्यमानः, पुनः किंविशिष्टः यः सुररिपुमने

दैत्यमर्द्दने विस्मयाविद्धचित्तैस्तैः आश्चर्याविष्टचित्तं: तैः[43b] इति ध्यायं ध्यायं

ध्यात्वा ध्यात्वा स्तुतः; इतीति किं, अयं सुरारिः क्व, अनु च, श्रयं देव्याश्चरणः

क्व, महदन्तरमनयोरित्यर्थः, किंभूतः सुरारि:रिः तीक्ष्णाग्रधाराशर्तनिशितवपुर्वज्ररूपः

तीक्ष्णाग्रारिणणि यानि धाराशतानि तैर्निशितं, वपुर्यस्य स चासौ वज्ज्रश्च तीक्ष्णा-

ग्रधाराशतनिशितवपुर्वज्ञःरः प्रकृष्टत्वेन तत्सहगःदृशः, प्रकृष्टे रूपेऽप्, तिकठोरतनु-

रित्यर्थ:थः; चरणश्च किंभूतः योषितः सम्बन्धी स्वभावकोमलः अतिगुरुश्च सरोजद्युतिः

सुकुमारतरत्वादन योर्महति अन्तरेऽपि सुकुमारेण कठोरहननं प्राश्चर्यभूमि रिति

विस्मितैर्ब्रह्मादिभिः स्तुत इत्यर्थः ॥७॥
 

 
सं० व्या० - --९७. क्वायमिति ॥ त्रिभुवनगुरुभिस्त्रैलोक्याराध्यैर्ब्रह्मादिभिर्देव्याः

पार्वत्याः सम्बन्धो यः पादः इत्येवं ध्यायं ध्यायं ध्यात्वा ध्यात्वा सुररिपुमथने

महिषवधे स्तुतः प्रशंसितः सादरमादरेण वन्द्यमानः प्रणम्यमानो वो युष्मान्

अवतात् रक्षतु, कथं ध्यायं ध्यायं यः स्तुत इत्याह, क्वायं तीक्ष्णाग्रेत्यादि, क्वायं

वज्ररूपः सुरारिर्देवशत्रुर्वज्रस्य रूपमस्येति विग्रहः, किंविशिष्ट:टः तीक्ष्णाग्र धारा-

शतनिशितवपुः, तीक्ष्णं अग्रं येषां तानि तीक्ष्णाग्राणि धाराणां शतानि धाराश-

तानि, तीक्ष्णाग्राणि च तानि धाराशतानीति तीक्ष्णाग्रधाराशतानि, तैर्निशितं तीक्ष्णं
 

 
---------------------------
[^
.] का. तीक्ष्णोग्रधारा० ।
 

[^
.] का. अमरगुरोर्योषितः, इति टिप्पणे ।
 

[^
.] का. टिप्पणे 'ध्वात्वा ध्यात्वा' ।
 

[^
.] का. विस्मयाबद्धचित्तः
 
तैः ।
[^
.] का. वीक्ष्यमाणः वन्दितायाश्चेति पाठद्वयं पादे प्रदर्शितम् ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy