This page has been fully proofread once and needs a second look.

पद्याङ्क ६५ व्याख्या ]
 
मेदपाटेश्वर कुम्भकर्णकृत-वृत्तिसमेतम्
 
मूर्द्धन्याघातभुग्ने'[^१] मिषमहिषतनुः[^२] सन्नतः शब्दकण्ठः
[^३]
शोणाब्जाताम्रकान्तिप्रततघनबृहन्मण्डले[^४] पादपद्मे

यस्या लेभे सुरारिर्मधुरस निभृत'[^५] द्वादशाहिर्द्धांह्रिलीलां

शर्व्वाणी पातु सा वस्त्रिभुवनभय हृत्स्वर्गिभिः'[^६] स्तूयमाना ॥५॥
 

 

 
कुंवृ०--सा स्वर्गिभिर्देवैः स्तूय (43a) यमाना भवानी वः पातु, किंविधा

त्रिभुवनभयहृत् त्रिभुवनभयहर्त्री, यस्याः पादपद्मे सुररिपुमधुरस निभृतद्वादशा-
द्वहि

र्द्धांह्रि
लीलां लेभे, मधुरसे निभृतो निश्चलो यो द्वादशार्द्धांह्निः परिः षट्पदः तस्य विलासं

शोभां लेभे; किंलक्षणे पादपद्मे, शोणं च तदव्ब्जं च रक्तोत्पलं तस्येवाताम्रा रक्ता

कान्तिर्यस्य तत् तथा, प्रततं प्रकर्षेण विस्तीर्णं घनं निबिडं बृहत् मण्डलं श्राभोगो

यस्य तत् शोणाब्जाताम्र कान्तिप्रततघन बृहन्मण्डलं च तत्तथा तस्मिन्, किंवि
-
शिष्ट:टः सुरारि:रिः मिषमहिषतनुः व्याजमहिषरूपः, पुनः किंभूतः सन्नतः सम्यङ्ननः
म्रः
शब्दकण्ठः श्रर्द्धनिःसृतः शब्दः कण्ठे यस्य, स्थिरा भव इति अर्द्धनिःसृता वाक्,

निपातितः क्व सति मूर्द्धनि श्राघातेन पादप्रहारेण नम्रे सति, एवं सति सुरैः

स्तूयमाना शर्वाणी वः पायादिति वाक्यार्थः ॥५॥
 

 
सं० व्या०--९५. मूर्धन्यापातभुग्न इति । शर्वाणी शर्वपत्नी त्रिभुवन
-
भयहृत् त्रैलोक्यभयहरा स्वर्गिभिः देवैः स्तूयमाना वो युष्मान् पातु रक्षतु, मिषेण

तनुर्मिषतनुः व्याजशरीरः, मिषतनुश्चासौ महिषश्च मिषतनुमहिषः सुरारिर्यस्याः

पादपद्मदमे लब्धवान् मधुपसुनिभृतद्वादशार्धाङ्घ्रि लीलां, द्वादशानां अर्द्धं द्वादशार्द्
धं
षड् अङ्घ्रयो यस्य स द्वादशा [र्धा ] ङ्घ्रिः, मधु पिबतीति मधुपः, सुष्ठु निभृ
तः
सुनिभृतः मधुपश्चासौ निभृतश्च सुविनीतो द्वादशा [र्धा ]ङ्घ्रिस्तस्य लीलां

विलासं प्राप्तवान्, किंविशिष्टे पादपद्म शोणान्जाताम्रकान्तिप्रततघनमहन्मण्डले,
शोणं च तत् अब्जं शोणाब्जं रक्तोत्पलं शोणाब्जस्येवाताम्रा कान्तिर्यस्य तत्
मे शोणाब्जाताम्रकान्तिप्रततघनमहन्मण्डले,
शोणं च तत् अब्जं शोणाब्जं रक्तोत्पलं शोणाब्जस्येवाताम्रा कान्तिर्यस्य तत्
शोणाब्जाताम्रकान्ति
, प्रततं प्रकर्षेण विस्तीर्णं, घनं निबिडं महद्बृहन्मण्डलं

आभोगो यस्य पादपद्मस्य तत् तथोक्तं, क्व सति मूर्त्ध्न्यापातभुग्ने सति प्रापातेना-

 
-----------------------------
[^
.] का० भग्ने; ज० मूर्न्या पातभुग्ने ।
 

[^
.]. मितनुमहिषः; सुरमहितुनुरिति का. टिप्पणे ।
 

[^
] ज० का० सन्न निःशब्दकण्ठः ।
 

[^
.] ज० शोणाब्जात। ताम्रकान्तिप्रततघनम हन्मण्डले ।
 

[^
.] ज० मधुपसुनिभृतःत०
 

[^
.] ज० सर्वत्रिभुवनभयहृत् ।
 
T
 
[ १४५
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy