This page has been fully proofread once and needs a second look.

पद्याङ्क ६३ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १४३
 
दृश्यते, कस्य सतः शम्भोः पश्यतः सतः, अत्राऽपि विविधत्वं; शम्भोर्देवनाथस्य

पश्यतो देवानां गर्वभञ्जनं, पुनः किकिंविशिष्ट :टः लघीयान् सन् दूरं यातः; गुरोद्र्दूर-

गमनासम्भवे दूरगमनाऽनुमितं लघुत्वं, अत्रापि गुरोर्लघिमेति विविधत्वं, पुनः
कि

किं
विशिष्टः श्रमरहिततनुः अत्राऽपि यो दूरं याति स श्रमं प्राप्नोत्येव, अस्य च

श्रमो नास्ति, पुनः किकिंविशिष्ट श्रटः अभ्यूह्पातः श्रभ्यूह्योऽभ्यूहनीयः पात:तः पतनं

यस्य, यस्तु दूरं यात इति दृश्यते योऽनुमेयगमन इति विविधत्वं, किंविशिष्टः वामः

प्रतिकूलः इहापि यः प्रतिकूलः स देवारिपृष्ठे कथं यातीति चित्रं, पुनः किं विशिष्टः

देवारिपृष्ठे वर्त्तमानः, पुनः किंविशिष्टः कनकगिरिसदां क्षेमकारः कनकगिरी
रौ
मेरीरौ सीदन्तीति तेषां क्षेमकारः, क्षेमं करोतीति क्षेमकारः, इहापि ग्रन्यत्र वर्अन्यत्र वर्त्तमानो-

ऽन्येषां क्षेमकर्तेति चित्रं, पुनः किकिंविशिष्टः, दुर्वार:रः न केनापि निवारयितुं शक्यः

अत्राऽपि यः पद्मो भवति पदे माति पदा मीयते वा इति पद्मः, इति कृत्वा स

दुर्वारः कथं भवति, अथ 'वारष्टाबन्तत्वात्' दुर्गंतवारत्वमिति दुर्गतजलत्वं न

सम्भाव्यते पद्मस्येति निरोधनात् सोऽलङ्कारः, अतो विचित्रगुणप्रतिपत्तिश्चरणो

वः पायादिति वाक्यार्थः ॥३॥
 

 
सं० व्या०--९३. – पिपिंषन्निति ॥ सा अम्बिका गौरी वो युष्मान् वतात्

रक्षतु, यस्या दुर्वारोऽङ त्ङ्घ्रिपद्मश्चरणपङ्कज एवमित्थं विविधगुणगतिः, विविधा

बहुप्रकारा गुणगतिः प्रतिपत्तिर्यत्र स तथोक्तः, कथं विविधगुणगतिस्तदुच्यते, पिंष-

च्छेछैलेन्द्रकल्पमित्यादि, यस्या ग्रङ अङ्घ्रिपद्मा प्रतिगुरुरतिशयेन गुरुः, किकिं कुर्वन्
पि

पिं
षन् चूर्णयन् महिषं शैलेन्द्रकल्पं महीन्द्रतुल्यं, पुनरपि किंविशिष्टो भग्न-

गीर्वाणगर्वः, गीर्वाणा देवास्तेषां गर्वो अभिमानो भग्नो गीर्वाणगर्वो येन स तथोक्ता
तः
एतदपि गुरुत्वस्यैव लक्षणं यत् परभङ्गकरणं, शम्भोः शङ्करस्य लघीयान् लघुवरो

जातोऽङ्घ्रिपद्मः कोकीदृशः श्रमरहितवपुः श्रमेण रहितो वपुर्यस्येति विग्रहः, पुनः

किंविशिष्टो दूरमभ्यू ह्यपातः, दूरं यथा भवत्येवं अभ्यूह्योऽभ्यूहनीयः पातो गतिर्हि

यस्येति विग्रहः, यो हि गुरुर्भवति स श्राम्यति दूरं न च याति, अयं तु श्रमरहित-

वपुर्दू रं याति प्रत एव शम्भोर्लघुतरत्वबुद्धिः सन् वामः प्रतिकूलो देवारिपृष्ठे

महिषस्य पृष्ठे अंह्रिपद्मः कनकगिरिर्मेरुस्तत्र सीदन्ति चरन्ते ये तेषां कनकगिरि-

सदां देवानां क्षेमकारी इत्येवं विविधगुणगतिव्याख्यातोर्थः ॥३॥
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy