This page has not been fully proofread.

पद्याङ्क ६३ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १४३
 
दृश्यते, कस्य सतः शम्भोः पश्यतः सतः, अत्राऽपि विविधत्वं; शम्भोर्देवनाथस्य
पश्यतो देवानां गर्वभञ्जनं, पुनः किविशिष्ट : लघीयान् सन् दूरं यातः; गुरोद्र-
गमनासम्भवे दूरगमनाऽनुमितं लघुत्वं, अत्रापि गुरोर्लघिमेति विविधत्वं, पुनः
किविशिष्टः श्रमरहिततनुः अत्राऽपि यो दूरं याति स श्रमं प्राप्नोत्येव, अस्य च
श्रमो नास्ति, पुनः किविशिष्ट श्रभ्यूह्मपातः श्रभ्यूह्योऽभ्यूहनीयः पात: पतनं
यस्य, यस्तु दूरं यात इति दृश्यते योऽनुमेयगमन इति विविधत्वं, किंविशिष्टः वामः
प्रतिकूलः इहापि यः प्रतिकूलः स देवारिपृष्ठे कथं यातीति चित्रं, पुनः किं विशिष्टः
देवारिपृष्ठे वर्त्तमानः पुनः किंविशिष्टः कनकगिरिसदां क्षेमकारः कनकगिरी
मेरी सीदन्तीति तेषां क्षेमकारः, क्षेमं करोतीति क्षेमकारः, इहापि ग्रन्यत्र वर्तमानो-
ऽन्येषां क्षेमकर्तेति चित्रं, पुनः किविशिष्टः, दुर्वार: न केनापि निवारयितुं शक्यः
अत्राऽपि यः पद्मो भवति पदे माति पदा मीयते वा इति पदमः, इति कृत्वा स
दुर्वारः कथं भवति, अथ 'वारष्टाबन्तत्वात्' दुर्गंतवारत्वमिति दुर्गतजलत्वं न
सम्भाव्यते पद्मस्येति निरोधनात् सोऽलङ्कारः, अतो विचित्रगुणप्रतिपत्तिश्चरणो
वः पायादिति वाक्यार्थः ॥१३॥
 
सं०व्या० १३. – पिषन्निति ॥ सा अम्बिका गौरी वो युष्मान् भवतात्
रक्षतु, यस्या दुर्वारोऽङ त्रिपद्मश्चरणपङ्कज एवमित्थं विविधगुणगतिः, विविधा
बहुप्रकारा गुणगतिः प्रतिपत्तिर्यत्र स तथोक्तः, कथं विविधगुणगतिस्तदुच्यते, पिंष-
च्छेलेन्द्रकल्पमित्यादि, यस्या ग्रङ घ्रिपद्मा प्रतिगुरुरतिशयेन गुरुः, कि कुर्वन्
पिषन् चूर्णयन् महिषं शैलेन्द्रकल्पं महीन्द्रतुल्यं, पुनरपि किंविशिष्टो भग्न-
● गीर्वाणगर्वः, गीर्वाणा देवास्तेषां गर्वो अभिमानो भग्नो गीर्वाणगर्वो येन स तथोक्ता
एतदपि गुरुत्वस्यैव लक्षणं यत् परभङ्गकरणं, शम्भोः शङ्करस्य लघीयान् लघुवरो
जातोऽङ्घ्रिपद्मः कोदृशः श्रमरहितवपुः श्रमेण रहितो वपुर्यस्येति विग्रहः पुनः
किंविशिष्टो दूरमभ्यू ह्यपातः, दूरं यथा भवत्येवं अभ्यूह्योऽभ्यूहनीयः पातो गतिहि
यस्येति विग्रहः, यो हि गुरुर्भवति स श्राम्यति दूरं न च याति, अयं तु श्रमरहित-
वपुर्दू रं याति प्रत एव शम्भोर्लघुतरत्वबुद्धिः सन् वामः प्रतिकूलो देवारिपृष्ठे
महिषस्य पृष्ठे अंह्रिपद्मः कनकगिरिमरुस्तत्र सीदन्ति चरन्ते ये तेषां कनकगिरि-
सदां देवानां क्षेमकारी इत्येवं विविधगुणगतिव्याख्यातोर्थः ॥१३॥
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy