This page has been fully proofread once and needs a second look.

प्रयतमानस्य तस्य मूलमपि विनष्टं यतः स एव पादपद्मः प्राणहरो जात:; अत्र
रुद्राण्येति पदं हरनिन्दार्थं प्रवृत्ते तस्मिन् सकोपायां औचित्यमावहतीति औचित्या-
लङ्कारः, स्थाणुः कीलको हरश्च तोयस्य स्थानमिति, अथवा तोयं स्थानमस्येति
बहुव्रीहिः; तथा तोयस्थानं पङ्कः पद्मश्चेति श्लेषालङ्कारोऽपि विरोधव्यतिरेकौ
चेति ॥९२॥
 
सं० व्या०--९२. स्थाणाविति ॥ स्थाणौ शङ्करे छलपक्षे खुंटे नुदति
प्रेरयति सति, नोऽस्माकं नवकण्डूविनोदः कण्ड्वा व्युदास इति एतदुक्तं भवति, यो
हि स्थाणुः स्थिरो न भज्यते न च नमति तत्र कण्डूविनोदोऽयं तु न तथाविध इति
अङ्गानि पादादीनि तेषां जातं समूहोऽङ्गजातं नोऽस्माकं दिनकृततेजसा आदित्य-
तेजसा तापितं दग्धं, तोयस्थानेनाधिकतरं पटुतरं सुखमाप्तं धिगिदं निन्दिततम-
मेतन्माहिषं रूपं हि स्फुटमस्माकमेवमित्थं युद्धभूमौ रणभुवि शङ्करादिरहितायां
वदति क्रवाणे (?) महिषे महिषासुरे रुद्रपत्न्या आरोपितो न्यस्तः प्राणहृत् प्राणहर:
पादपद्मः चरणपङ्कजः वो युष्मान् सुखयतु सुखिनः करोतु, रुद्राण्येव रुद्रः भूतः
मुढानामामुकतेति ('इन्द्रवरुणभवशर्वरुद्रमृडहिमाख्ययवयवनमातुलाचार्याणामानुक्’
इति ङीप् ) ङीप् ॥९२॥
 
पिंषन् शैलेन्द्रकल्पं महिषमतिगुरुर्भग्नगीर्वाणगर्व्वः[^१]
शम्भोर्यातो[^२] लघीयान्[^३] श्रमरहितवपुदूरमभ्यूह्यपातः[^४] ।
वामो देवारिपृष्ठे कनकगिरिसदां क्षेमकारोंऽह्रिपद्मो[^५]
यस्या दुर्वार एवं विविधगुणगतिः साऽवतादम्बिका वः ॥९३॥
 
कुं० वृ०--सा अम्बिका वोऽवतात्, सा का यस्या वामांऽह्रिपद्मोऽत्र एवं
विविधगुणगतिः, विविधा गु(42b)णानां गतिर्यस्य स तथा, कथं तदाह विशेषण-
द्वारा, किंविशिष्टः पादपद्मः अतिगुरुः अतिशयेन गरीयान्, किं कुर्व्वन् शैलेन्द्र-
कल्पं महिषं पिंषन् सञ्चूर्णयन्, शैलानामिन्द्रः शैलेन्द्रः ईषदपरिसमाप्तः शैलेन्द्रः
शैलेन्द्रकल्पस्तं हिमाद्रेः किञ्चिन्न्यून, पुनः किं विशिष्टं भग्नो गीर्वाणानां गर्वो
येन, अत्र महिषं पिंषता देवगर्वो भग्न इति विविधत्वं, अन्यदारभतो अन्यत्कृतं
 
------------------------------
[^१] का० भग्नगीर्वाणगर्वं ; शीर्णगीर्वाणगर्वमिति विशेषः पाठः ।
[^२] ज० का० जातो ।
[^३] गरीयानिति का० टिप्पणे ।
[^४] का० वपुर्न्यस्त उत्पात्य कोपादिति टिप्पण्याम् ।
[^५] का० क्षेमकारो हि यस्याः पादोऽतुल्यप्रभाव इति विशेषः पाठः प्रदर्शितः ।