This page has been fully proofread once and needs a second look.

पद्याङ्क १२ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
स्थाणौ कण्डूविनोदो नुदति'[^१] दिनक्कृतस्तेजसा तापितं न
[^२]
तोयस्थाने'[^३] न वाप्तं[^४] सुखमधिकतरं गाहने नाङ्गजातम् ।

शून्यायां युद्धभूमौ वदति हि धिगिदं माहिषं रूपमे
 
वं[^५]
रुद्राण्याsरोपितो वः सुखयतु महिषे प्राणहृत् पादपद्मः ॥२॥
 
[ १४१
 

 
कुं० वृ० - --रुद्राण्याः पादपद्मो वो युष्मान् सुखयतु, किकिंलक्षण:णः पादपद्म:,
मः,
पद्मशब्दो वा पुंसि पद्ममिति पुंल्लिङ्गः, किंविशिष्टः पादपद्मः, रुद्राण्या

रुद्रशक्त्या रुद्रभार्यया महिषे [42a] आरोपितः, किंलक्षण:णः पादपद्य:मः, प्राणहृत्

प्राणान् हरतीति प्राणहृत् मरणदाता अर्थात्न्महिषस्य, किंलक्षणे महिषे

शून्यायामिति रुद्रादिरहितायां युद्धभूमीमौ एवं वदति सति, एवमिति किकिं, इदं

नोऽस्माकं माहिषं रूपं धिक्, अस्माकमिति बहुरूपापेक्षया बहुवचनं, एकस्य

निन्दनादितरसद्भावो द्योत्यते; तथा च, न हि निन्दा निन्द्यं निन्दितुं प्रवर्त्तते

किन्तु निन्द्यादितरं स्तोतुं इति न्यायात्, माहिषमिति धिग्योगे द्वितीया, कथं

निन्द्यमिति तदेव विवृण्वन्नाह, महिषस्य खलु व्यसनद्वयं भवति, स्थाण्वादौ घर्षणेन

कण्डूविनोदोऽनु च कर्द्दमलोलनञ्च, तच्च यदैकत्रोभयमापद्यते तदा सुखाय भवति,

व्यस्तं सत् विपर्यासाय, इदं च विरुद्धद्विकं, स्थाणोः स्थलाश्रयत्वात् तोयस्थानस्य

जलाश्रयत्वं, सार्वजनीनत्वेन निगदव्याख्यानं, तच्च माहिषरूपे विषमां दशां आवहती-

त्युच्यते, कण्डूविनोदो नोऽङ्गजातं सर्वाण्यङ्गानि इति समूह्यार्थं अङ्गजात मिति

प्रयोगः, अङ्गजातं स्थाणीणौ स्थाणुविषये नुदति प्रेरयति, कण्डूं ज्ञात्वा तद्विनोदार्थं

स्थाणुं प्रति यामीति विनोद एव प्रेरणकर्त्तृ त्वेन प्रतीयते, इदं कृत्वा अचेतनस्य

कथं प्रेरणकर्त्तृ त्वं इति न पर्यनुयोज्यं, अचेतनस्य क्षीरादेः प्रवृत्तेदर्शनात् ; अनु च

सुखकर्तृतदेवाङ्गजातं तोयस्थाने नुदति, तोयस्य स्थानं तोयस्थानं सान्द्रकर्द्दमो

देश:शः अधिकतरं गाहनेन विलोडनेन अनवाप्तं प्राप्तमिति यावत्, किकिंविशिष्टं

अङ्गजातं दिनकृतस्तेजसा तापितं, अवितप्तस्य जलावगाहात् क्षणं तापप्राचुर्योप
-
लब्धेः, एवं विषममवस्थानं अवगाहमाने तस्मिन् रुद्राण्या पादपद्मो न्यधायीति

तस्मै द्वयमेकस्थं प्रभवति, पाद:दः स्थाणुरूपः कण्डूडूं विनुदति तस्य च पद्मत्वं तोय-

स्थानत्वेन शैत्यापादनार्थं, एवं सति भवान्यामपि तद्वैषम्यविधाघाताय प्रवृत्तायां

महतामधिक्षेपो न कार्य इति महाजनाचारपरम्परातिक्रम लक्षणपातात्, लाभार्थं
 

 
--------------------------
[^
.] का. कण्डूविनोदान्नुदठीतीति टिप्पणे ।
[^
.] का० नो ; नः, वश्चेति पादे ।
[^
.
स्वयं
] स्थैर्यस्थाने इति प्रतोतौ
[^
.] का. चाप्तं ।
[^
.]. का. रूपमेकं ।
 

 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy