This page has been fully proofread once and needs a second look.

पाण्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १३७
 
कुं० वृ० - -पार्वती वो युष्मान् पवित्रयतु, क्व सति रिपुवधे जाते सति, केली
लौ
क्रीडानिमित्तं स्मरारीरौ हरे एवं वक्ष्यमाणं वदति सति, इतीति किं, अत्र स्थाणु-

शङ्करहरमहादेवा इति इमाश्चतस्रः स्वीयाः संज्ञाः स्वात्मनि प्रयथार्था मन्यमानः

पराचरणे तासां च वृत्तिनिवृत्तिमाह, हे भद्रे ! विश्वकल्याणकारिणि ! नत्र
अत्र
स्थाणुशब्देन तव प्रङ घिअङ्घ्रिरेव, न ग्रहं तथा, यतो रणात्पलाय्य गतः, अयं तु <error>स्थास्तुनु</error>-

र्भूत्वा क्षतमहिषरगव्याजकण्डुतिः, क्षता महिषस्य रणव्याजकण्डूति:तिः, क्षता महिषस्य रणव्याजकण्डूतिःर्ज्जू
-
भुजत्वं येन; अनु च, त्रैलोक्यक्षेमदाता इति कृत्वा शङ्करोऽप्ययमेव, शं सुखं करो-

तीति, श्रहं तु न शङ्करः, प्रत्युत मां पलायमानं दृष्ट्वा लोकाः पलायिता इति

भयहेतुरपि ; प्रतुअनु च, भुवनभयहर इति कृत्वा हरोऽप्ययमेव, नाहं, रिपुहरण-

लक्षणहर शब्दार्थाभावादित्यभिप्राय: यः; अनु च, एष ग्रहं महादेवोऽपि स (न) किन्तु

त्वच्चरण एव महादेवः, महाँश्चासोसौ दीव्यतीति कृत्वा (महा) देवः, अयं तु देवानां

नायकत्वात् गुणकृतवचनः, गौणेयं संज्ञा महादेव इति, न मुख्येत्यर्थः, अतस्तु

प्रधानत्वात् त्वच्चरणस्यैव इमा:माः संज्ञाः, निरर्थकत्वात् न मम, इति भावेन पति-

परीहासतुष्टा भवानी वः पायात्, इति वाक्यस्यार्थः ॥ ८८॥
 

 
सं० व्या० - -८८. भद्रे स्थाणुरिति ॥ रिपोर्बंध:वधः रिपुवधस्तस्मिन् रिपुवधे

महिषहते एवमित्थं केलीलौ केलिनिमित्तं स्मरारीरौ कामशत्रो वरौ वदति जल्पति सति

पार्वती पर्वतपुत्री वो युष्मान् पुनातु पवित्रीकरोतु, स्थाणुः शङ्करो महादेवो

हरश्चेति चतस्रो मम संज्ञाश्च साम्प्रतमयथार्था इत्यभिप्रायेण परिहासमधिकृत्य

शम्भुरिदमाह, भद्रे ! स्थाणुस्त वेत्यादि, अत्र नो इति प्रतिषेधवचन एव शब्दः, च

रणस्य व्याजो रणव्याजः, कण्डूयनं कण्डूतिः, रणव्याजेन कण्डूतिः रणव्याजकण्डूतिः,

कृता महिषरणव्याजकण्डूतिर्येन स तथोक्तः ; भद्रे कल्याणि ! तवैष अंह्निःरिः स्थाणुः,

छलपक्षेषु ढः, कथं क्षतमहिषरणव्याजकण्डूति:तिः महिषरणव्याजेन या कण्डूतिः सा

स्थाणुना न हता किन्तु तवाङ्घ्रिणा हतेत्यर्थः, क्षेमं शिवं क्षेमस्य दानं क्षेमदानं

त्रैलोक्यस्य क्षेमदानं त्रैलोक्यक्षेमदानं तस्मात् तथोक्तः, अत एव तव एष अंहिह्रि-

रेव शङ्करः सुखकरः शब्दमात्रेणैव शङ्करः सर्वत्रानुगत एष इत्यनेन स्मरारेराला-

पनं निर्दिशति; हरतीति हरः 'कृतः पचादित्वादच्' हरोऽपि नो भुवनभयहरः
तवाङ घि

तवाङ्घ्रि
रेव भुवनभयहरः, हरस्तु शब्दमात्रेणैव; देवानां नायकत्वात् प्रधानत्वात्

गुणकृतवचनोऽपि तव चरण एष महादेवः किन्तु शब्दमात्रेणैव महादेव एव, गुणानां

कृतं वचनं अभिधानं येनेति विग्रहः, अनेनैतदुक्तं भवति, महिषवधेनार्थप्रधा-

नत्वात् एताः स्थाण्वादयः संज्ञास्तवाङ्घ्रियुंर्युज्यन्ते, वयं निरर्थकनामान

इति ॥८८॥
 
-
 
तु
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy