This page has been fully proofread once and needs a second look.

.
 
T
 
१३६ ]
 
महाकविवाण-विरचितं चण्डीशतकम् [ पद्याङ्क ८७ व्याख्या
 
हननसामर्थ्यं इति द्योत्यते, किंविशिष्टा देवी, ईदृक् महिषवधलक्षणं कर्म्म

श्रुत्वा भावात् अनुरागात् दूरात् आगत्य शम्भुनाऽऽश्लिष्टा श्रालिङ्गिता, कथं एत्य,

अनिभृत उल्वणो रभसो यत्र तद्यथा भवति, रभस उत्कर्षः, पुनः कथं यथा भवति,

बाहुं भुजं उपसूसृ[41a ]त्य भुजोपपीड[न]मित्यर्थः, अत एव देवी विशिष्यते, श्वसित-

भरचलत्तारकोळू द्धूतहस्ता व्श्वसितस्य श्वासस्य पीडनात् यो भरः प्राचुर्यं तेन चलन्ती

[चलन्त्योयौ] तारके यस्याः सा तथा, अत एव उद्भूधूतौ हस्तीतौ यया सा श्वसितभर-

चलत्तारका चासौ उद्धृधूतहस्ता च श्वतिभरचलत्तारकोद्धूतहस्ता ॥८७॥
 
संतापिता प्ररय: शत्रवो देवा येन स
 

 
सं० व्या० - --८७. श्रुत्वैतत्कर्मेति ॥
संता:पिता अरयः शत्रवो देवा येन स
संतापितारिः,
भुवनानां सुखं मुष्णातीति भुवनसुखमुद्ट् तस्मिन् संतापितारीरौ तथा

भुवनसुखमुषि दैत्ये प्रेतकाष्ठां याम्यां दिशं प्रेषिते प्रहिते सति गौरी वो युष्मान्
श्र

व्यात् रक्षतु, किंविशिष्टा, रिलश्लिष्टा आलिङ्गिता स्थाणुना शङ्करेण दूराद्देव्यभिमु
प्र
खं
भ्येत्य आगत्य, कथमभ्येत्य अनिभृतर [भ] [भ]सं अनिभृति निभृतिरहितो उल्वणो

रसः स उत्कर्षो यस्मिन् अभ्यागमने तद् यथा भवत्येवं, कुतोऽनिभृतिरसं भावाद-

नुरागात्, किं कृत्वा श्रुत्वैतत् इदं देव्या महिषवधलक्षणं कर्म कर्माण्याकर्ण्य, किकिंकृत्वा

श्लिष्टा, बाहूपसादं बाहू भुजौ उपसद्य उपसृत्य बाहूपपीडनमित्यर्थः, अत एव श्व-

सितभरचलत्तारका धूतहस्तेति देवी, श्वसितस्य श्वासस्य पीडनाद्भर :रः प्राचुर्यं तेन

चलन्त्योयौ तारके यस्याः सा तथोक्ता, धूतौ हस्तीतौ ययेति विग्रहः, किंकुर्वती गौरी

शङ्करेण श्लिष्टा, तं शङ्करं त्रिदिविषु देवुषु मिलत्सु सत्सु अलमत्यर्थं लज्जया

व्रीडया वारयन्ती प्रतिषेधयन्ती मैवं कुर्विति व्याहरन्तीति भावः ॥८७॥
 
.
 
भद्र'

 
भद्रे
स्थाणुस्तवाङ्घ्रिः क्षतम हिषरणव्याजकण्डू
तिरेष
-[^१]
स्त्रैलोक्यक्षेमदाता भुवनभयहरः[^२] शङ्करोऽतो हरोऽपि ।
 

 

 

देवानां नायकत्वाद्गुणकृतवचनो'[^३] नो महादेव एष
 
[^४]
केलावेवं स्मरारौ वदति[^५] रिपुवधे पार्श्व्वती वः पुनातु[^६] ॥८८॥
 

 
----------------------
[^
.] ज० का० ०रेष; का० ० रेवेति टिप्पणे ।
 

[^
.] ज० त्रं रौलोक्यक्षेमदानाद्भुवनभयहरः ।
 

[^
.] का० देवानां नायिके ! त्वद्गुणकृतवचनो; ज० देवेंद्र वैर्ब्रह्मादिभिस्त्वद्गुणकृतवचनो ।
 

[^
.] ज० एव ।
 

[^
.] ज० का० स्मरारिहंर्हसति ।
 

[^
.] ज० का० यां शिवा पातु सा वः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy