This page has been fully proofread once and needs a second look.

पद्याङ्क ८६-८७ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-कुं० वृत्तिसमेतम्
 
[ १३५
 
कुं०वृ० -
०--यस्याः पादेन दैत्ये दीर्घनिद्रां मरणं प्रति [प्रापि] ते जया देवीसखी

एवं हसित - -[पितृ] - -पतिरासीत् सा शिवा वः पुनातु, किंविशिष्टा, दैत्ये छलमहिप-
तनी
ष-
तनौ
मायामहिषे, कथ द्राक शीघ्र रूपपरिवृत्तिसमसमयमेव इति नोक्तं विवृ-
गो

णो
ति, देवीचरणक्षिप्तं महिपंषं प्रदर्श (वर्र्श्य) जया यमं ग्राह, हे यम ! मृत्यो !

लोकेजीवश ! प्राणिप्राणेश ! एवं भवदीयं कीनागं [यानं, महिपं षं] त्यज, किंभूतं

सङ्ग्रामात् त्रस्तं पलायितं; अनु च, एनं शूलाग्रभूमीमौ स्थातु गतभयं अजयं मत्तं

दानरूपिणं महिषं गृहाण वाहनत्वेन स्वोवीकुरु ॥८६॥
 

 
सं० व्या०--८६. सङ्ग्रामादिति ॥ सा अम्बिका गौरी वो युष्मान् पुनातु

पवित्रीकरोतु, छलेन महिषतनुर्यस्य स तथोक्तः तस्मिन् छलमहितनौ दैत्ये यस्याः

पादेन दीर्घनिद्रां शायिते सति, जया प्रतीहारी भावोत्पत्तीतौ भावस्य दासकरणस्य

उत्पत्तीतौ पितृपतिमेर्वामित्थं हसति, कथं तदाह, सङ् ग्रामात्त्रस्तमित्यादि, लोकानां

जीवितस्येश:शः प्रभुलोंर्लोकजीवेशः, हे लोकजीवेश ! मृत्यो ! निजं स्वकीयं एनं महिषं

सङ्ग्रामात् भ्रस्वं[त्रस्तं] सङ्गरागीद्भीतं त्यज जहिहि, गूशूलस्यायुधस्याग्रभूमि: गूमिः शूलाग्रे

या भूमिस्तस्यां गूशूलाग्रभूमीमौ स्थातुं स्थिरतरं गतभयं मत्तं मदोत्कटं एनं

गृहाण आदत्स्वेति, गतं भयं यस्येति विग्रहः ॥८६॥
 

 
श्रुत्वेदृक् कर्म्म'[^१] भावादनिभृतरभसं शम्भुनाऽऽगत्य[^२] दूरात्

श्लिष्ट'[^३] बाहूपसारं[^४] श्वसितभरचलत्तारकोळू द्धूतहस्ता'[^५]

दैत्ये गीर्वाणशत्रौ'[^६] भुवनसुखमुषि प्रेषिते प्रेतकाष्ठां

गौरी वोऽव्यात् स्वरूपं[^७] त्रिदशपतिपुरो[^८] लज्जया धारयन्ती
 
[^९] ८७॥
 

 
कुं० वृ० - --गौरी वोऽव्यात् इत्यन्वयः, भुवनानां सुखं मुष्णातीति स तथा,

तस्मिन् गीर्वाणानां रिपो, गोपौ, गीर्वाणा इत्यनेन देवानां वाक्शूरत्वमेव न साक्षात्
 

 
---------------------------
[^
.] ज० का० श्रुत्वैतत्कर्म ।
 

[^
.] ज० का० स्थारगुणुनाऽभेत्य ।
 

[^
. ज० की] ज० का० श्लिष्टा ।
 

[^
.] ज० बाहूपसादं; का० बाहुप्रसारं ।
 

[^
.] का०
 
तारका धूतहस्ता ।
 

[^
.] ज० संतापितारीरौ
 

[^
.] ज० का० वोऽव्यान्मिलत्सु ।
 

[^
.] ज० का० त्रिदिविषु तमलं; प्रतीतौ पङ्क्तेरस्या वर्णा विपर्यस्ताः ।
६.

[^९]
ज० का० चारयन्ती ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy