This page has not been fully proofread.

पद्याङ्क ८६-८७ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
[ १३५
 
कुं०वृ० - यस्याः पादेन दैत्ये दीर्घनिद्रां मरणं प्रति [प्रापि] ते जया देवीसखी
एवं हसित - [पितृ] - पतिरासीत् सा शिवा वः पुनातु, किंविशिष्टा, दैत्ये छलमहिप-
तनी मायामहिषे, कथ द्राक शीघ्र रूपपरिवृत्तिसमसमयमेव इति नोक्त विवृ-
गोति, देवीचरणक्षिप्तं महिपं प्रदर्श (वर्य) जया यमं ग्राह, हे यम ! मृत्यो !
लोकेजीवश ! प्राणिप्राणेश ! एवं भवदीयं कीनागं [यानं, महिपं ] त्यज, किंभूतं
सङ्ग्रामात् त्रस्तं पलायितं; अनु च, एनं शूलाग्रभूमी स्थातु गतभयं अजयं मत्तं
दानरूपिणं महिषं गृहाण वाहनत्वेन स्वोकुरु ॥८६॥
 
सं० व्या०-८६. सङ्ग्रामादिति ॥ सा अम्बिका गौरी वो युष्मान् पुनातु
पवित्रीकरोतु, छलेन महिषतनुर्यस्य स तथोक्तः तस्मिन् छलमहिपतनौ दैत्ये यस्याः
पादेन दीर्घनिद्रां शायिते सति, जया प्रतीहारी भावोत्पत्ती भावस्य दासकरणस्य
उत्पत्ती पितृपतिमेर्वामित्थं हसति, कथं तदाह, सङ् ग्रामात्त्रस्तमित्यादि, लोकानां
जीवितस्येश: प्रभुलोंकजीवेशः, हे लोकजीवेश ! मृत्यो ! निजं स्वकीयं एनं महिषं
सङ्ग्रामात् भ्रस्वं[त्रस्तं] सङ्गरागीतं त्यज जहिहि, गूलस्यायुधस्याग्रभूमि: गूलाग्रे
या भूमिस्तस्यां गूलाग्रभूमी स्थातुं स्थिरतरं गतभयं मत्तं मदोत्कटं एनं
गृहाण आदत्स्वेति, गतं भयं यस्येति विग्रहः ॥८६॥
 
श्रुत्वेदृक् कर्म्म' भावादनिभृतरभसं शम्भुनाऽऽगत्य दूरात्
श्लिष्ट' बाहूपसारं श्वसितभरचलत्तारकोळू तहस्ता' ।
दैत्ये गीर्वाणशत्रौ' भुवनसुखमुषि प्रेषिते प्रेतकाष्ठां
गौरी वोऽव्यात् स्वरूपं त्रिदशपतिपुरो लज्जया धारयन्ती
 
॥ ८७॥
 
कुं० वृ० - गौरी वोऽव्यात् इत्यन्वयः, भुवनानां सुखं मुष्णातीति स तथा,
तस्मिन् गीर्वाणानां रिपो, गोर्वाणा इत्यनेन देवानां वाक्शूरत्वमेव न साक्षात्
 
१. ज० का० श्रुत्वैतत्कर्म ।
 
२. ज० का० स्थारगुनाऽभेत्य ।
 
३. ज० की० श्लिष्टा ।
 
४. ज० बाहूपसादं; का० बाहुप्रसारं ।
 
५. का०
 
• तारका धूतहस्ता ।
 
६. ज० संतापितारी ।
 
७. ज० का० वोऽव्यान्मिलत्सु ।
 
८. ज० का० त्रिदिविषु तमलं; प्रती पङ्क्त रस्या वर्णा विपर्यस्ताः ।
६. ज० का० चारयन्ती ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy