This page has not been fully proofread.

T
 
१३२ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ८३-८४ व्याख्य
 
तदाह, हे देवि ! तव शूलेन अलं यतः एतदेव मम मूर्ध्न: शूलं, 'शूलं रोगे
प्रहरणे च', किं तत् यत् शङ्करोत्खातगूलं अभिमुखं सत् विफलं जातम्, विफल-
मिति निष्फलं, अथ फलेनाग्रभागेन रहितं, 'सम्भावितस्य चाशक्ति (कीर्ति ) -
मेरणादतिरिच्यत' इति न्यायात्; मयि पतितं शङ्करशूलं भग्नाग्रमभूदिति, इयं
मम व्यथा; अनुच, हरिणा विष्णुना एतत् अरि चक्रं, नरा विद्यन्ते यस्मिन्
अरि, सङ्ग्रामाद्दरे धृतं, मथि प्रकिञ्चित्करं ज्ञात्वा साङग्रामाबहिष्कृतं, एतदपि
मम मनः कर्षतीव पीडयतीव, एवं सगर्ववचनं दैत्यं निघ्नती वः पायादिति ॥८३ ॥
 
सं०व्या० - ८३. मूर्ध्नः शूलमिति ॥ पदस्य भर : पदभरस्तेन दलनं पदभर-
दलनं ततः पदभरदलनात्, प्राणतः प्राणेभ्योऽपि दूरयन्ती दूरीकुर्वती, कं दैत्य-
सेनाधिनाथं महिषं, शर्वाणी शर्वपत्नी वो युष्मान् पातु रक्षतु, दूरयन्ती तत्र
स्थूलद्रेत्यादिना यणादिलोपो नाशङ्कनीयः कालिदासादिमहाकविप्रयोगात्,
कि कुर्वन्तं दैत्यसेनाधिनाथं, एत्रमित्थं क्षिपन्तं निन्दितं निन्दन्तं गर्वात् गर्वेण
विबुधजनविभू शङ्करनारायणी, कथं क्षिपन्तमित्याह, मूर्द्ध नः शूलमित्यादि, एतत्
शङ्करेणोत्खातशूलं हरेणोद्यतं शूलं अभिमुखं शूलं शूलहेतुत्वात्, भरा विद्यन्ते
इत्यरि चक्रं एतदिदं सङ्ग्रामावरं विप्रकृष्टं हरिणा विष्णुना धूतं मन्मनो मन्मानसं
कर्षतीवात्मानं प्रति नयतीत्यर्थः ॥८३॥
 
भ्राम्यगी मोरुदेहक्ष भितचलजलव्यस्तवीचीस कम्पान्'
 
कृत्वा द्रागप्रसन्नान् पुनरपि जलधीन्मन्दरक्षोभभाजः ।
दर्प्रादायान्तमेवं' श्रुतिपुटपरुषं' नादमभ्युदगिरन्तं
 
कन्याद्रेः पातु युष्मान् चरुणभरनतं. पिंषती दैत्यनाथम् ॥८४॥
 
कुं०वृ०- अद्रेः कन्या युष्मान् पातु, किं कुर्व्वती दैत्यनाथं पिषती चूर्णयन्ती,
किविशिष्टं चरणभरनतं वामचरणन्यासवशात् नतं, पुनः किं कुर्वन्त, दर्पाद्
गर्वादायान्तं प्रागच्छन्तं किं कुर्व्वन्तं एवं श्रुतिपुटपरुषं नादं प्रभ्युगिरन्तं श्रवण-
पुटकठोराणि पूर्वोक्तानि वाक्यानि जल्पन्तं, किं कृत्वा जलधीन् समुद्रान् द्राक्
शीघ्रं अप्रसन्नान् कृत्वा कलुषान् विधाय, किंविशिष्टान् जलधीन्, पुनरपि मन्दर-
1
 
१. ज० फा० भ्राम्यद्धामौर्वदाहक्षुभितजलचरव्यस्तवीचीन् सकम्पान् ।
२. ज० का० कृत्ववाशु प्रसन्नान् ।
 
३. का० दर्पादायान्तमेव ।
४. ज० श्रुतिपदपरुषं ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy