This page has been fully proofread once and needs a second look.

T
 
१३० ]
 
महाकविदाण-विरचितं चण्डीशतकम् [ पद्याङ्क ८१-८२ व्याख्या
 
किलात्यादि, कर एव कमलं करकमलं तस्य भावः करकमलता तथाया हेतो
तौ
भूतया, केशपाशं कचनिकरं, मुग्धे ! एवमित्थं किल मुहुः पुनर्मासीर्मा गृहीस्त्व-

मासीरिति, असुगतिदीप्त्यादानेष्टीत्यतो माडिल् यदिति लुट्, यः केशपाशो रतादौ

सुरतारम्भे प्रिये वल्लभे कोपलब्धे कोपप्राप्ते कलहः समुचितो विग्रहयोग्यः

सोऽन्यस्त्रीणां अपरयोषितां अस्मदीयानां तु न तु परस्त्रिया इति भावः ॥८१ ॥
 

 
बालोऽद्यापीशजन्मा समरमुडुपभृत्'[^१] भस्मलीलाविलासी
 

 
[^२]
नागास्यः शातदन्तः स्वतनुकरमदाविह द्विह्वलः सोऽपि शान्तः ।

धिग्यासि क्वेति दृप्तं[^३] मृदिततनुमदं[^४] दानवं संस्फुरोक्
तं[^५]
पायाद् वः शैलपुत्री महितनुभृतं निघ्नती वामपाणार्र्ष्ण्या ॥ ८२
 

 
कुं० वृ० - --शैलपुत्री पर्व्वतेन्द्रतनया वो युष्मान् पायात्, किं कुर्वती महिषं महिष-

तनुभृतं दानवं निघ्नती, महिषतनु बिभर्तीति क्विवबन्तः, गजादिरूपपरित्यागात्

पुनर्महिषतामापन्न मित्यर्थः, कया वामपार्ष्ण्या मायावित्वात् कूटयोधिनस्तस्योपरि

अवज्ञाञया वामनदाघातस्येवोचितत्वात्, किकिंविशिष्टं दानवं दृप्तं सगर्वं, पुन:नः किं-

विशिष्टं मृदिततनुमदं मृदितस्तनोर्मंदो यस्य स तथा तं, पुनः किं विशिष्टं, हे देवि

त्वां धिक्, क्व यासि क्व यास्यसि इति संस्फुरोक्तं स्फुरणं स्फुर:रः सस्फुरं उक्तं

वचो यस्य स तथा तं, किकिं तद्वचनं तदाह, स्त्रियः खलु पतिपुत्रबलं भवति, ननु

तत्तव नास्ति, कुतः यत ईशजन्मा कार्तिकेयोऽद्यापि समरं प्रति बाल ( ) समर्थ (:)

पुत्रो बालश्च सङ्ग्रामानभिज्ञो भवति, तर्हि पतिर्भविष्यतीत्याशङ्क्याह, उडुपभृत्

चन्द्रशेखरो भस्मलीलाविलासी, भस्मना लीला तया विलासी शीतलसेवनं भस्म-

लेपश्च तस्य सरुक्त्वं रोगसहितत्वं व्यञ्जयतः; तर्हि गणेशोऽस्तीत्याशङ्क्याह,

नागास्यो गजाननः शातदन्तः नागस्येवाननं यस्य स तथा, शातो भग्नो दन्तो यस्येति,

महिषेण किल धनुर्विधातुं तस्य दन्तस्य गृहीतत्वात्, 'शो तनूकरणे' क्त-प्रत्यये, श्रदन्त

इति; अनु च, स्वतनुकरमदाद्विह्वलोऽपि, स्वं तनुं कृशं करोति इति स्वतनुकरश्चासौ

मदश्च तस्मात् अवशिष्टदन्तग्रहणभीत्या विह्वलत्वाच्च न तवालम्बनं भवितुमर्ह-

 
--------------------------------
[^
.] ज० का०- टि० सुरपतिर्भस्मलीलाविलासी ।
 

[^
.] का० पांशुलीलाविलासी; पांशुलीलाभियोग्यो ।
 

[^
.] ज० दृष्टं; का० दुष्टं ।
 

[^
.] ज० मुदिततनुमदं ।
 

[^
.] का० संस्फुटोक्तमिति टिप्पणे ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy