This page has been fully proofread once and needs a second look.

पद्याङ्क ८१ व्याख्या ]
 
मेदपाटेश्वर कुम्भकर्णकृत-वृत्तिसमेतम्
 
एवं मुग्धे किलासीः करकमलरुचा'[^१] मा मुहुः केशपाशं

सोऽन्यस्त्रीणां रतादौ कलहसमुचितो यः प्रिये दोषलव्ब्धे[^२]

वैदग्ध्यादेवमन्तःकलुषितवचनं दुष्टदेवारिनार्थं
 

देवी वः पातु पार्ष्ण्या दृढतनुमसुभिर्मोचयन्ती भवानी ॥८१॥
 
[ १२६
 

 
कुं० वृ० - --देवी भवानी वो युष्मान् पातु, किकिं कुर्व्वती दुष्टदेवारिनाथं

देवारीणां नाथो देवारिनाथः, दुष्टश्चासोसौ देवारिनाथश्च दुष्टेदेवारिनाथस्तं

असुभिः प्राणैर्मोचयन्ती मरणं प्रापयन्ती, कया पार्ष्ण्या पादपाश्चात्यभागेन,

किं[39b]विशिष्टं तं, दृढा तनुर्यस्य स तं, दृढा स्थूला बलिष्ठा वा, पुनः किं विशिष्
टं
वैदग्ध्यात् चातुर्यात् एवं वक्ष्यमाणप्रकारेण अन्तःकलुषितवचनं, अन्तर्मध्ये

कलुषितं प्रसन्नगम्भीरं वचनं यस्य स तं, अन्तःकलुषितमिति कोमलपदं कठोरार्थ-

मित्यर्थः, कथमित्येतद्विवृणोति, हे मुग्धे ! मूर्द्धजायुवविशेषविवेकविरहान्मुग्धे-

त्युच्यते, हे विवेकरहिते ! एनं केशपाशं किल मा आसी:सीः मा क्षिप, अथवा प्रसु-

गतिदीप्त्योः मा गृही:हीः, कथं मुहुर्बारम्बारं, केशो वरुणस्तस्य पाशः अथवा

कचसमूहः तं अभ्यास न्यासु[ यु] घेधेनान्यस्य युद्धादर्शनात्, अथ त्वं स्त्रीभावमापना स्व-
न्ना स्व-
भर्तृ सङ्गमभ्रान्त्या केशपाशं मा गृही:हीः, इतो मुग्धा इति पदं श्रौचितीं श्रावहति,

सोऽन्यः अन्य एव यः स्त्रीणां रतादौ प्रिये भर्त्तरि दोषलब्धे सपत्नीनामग्रहद्योष-

लब्धे यः कलहसमुचितः कलहयोग्यः, अथवा अन्यस्त्रीणां योग्यः न तव, कया

कृत्वा करकमलरुचा, अत्राऽसमर्थ समासत्वात् करकमलेनेति व्याख्येयं, अथवा कर-

कमलकान्त्यामासीरिति योज्यम्, माङ्योगे लटार्थे लकारः, मा दीप्तितिं नय

अयमभिसन्धिः, त्वं कोमलकरा युद्धे पाशग्रहणयोग्या न किन्तु रते केशपाशग्रहण-

योग्येति वाक्यार्थः ॥ ६१॥
 
तं
 

 
सं० व्या० - --८१. एवमिति ॥ भवस्य पत्नी भवानी वो युष्मान् पातु

रक्षतु, किकिं कुर्वती प्रसुभि:भिः प्राणैर्मोचयन्ती, पार्ष्ण्या पादपश्चिमभागेन, कं देवाना-

मरयोऽसुरास्तेषां नाथः, दुष्टश्चासोसौ देवारिनाथस्तं दुष्टदेवारिनाथं महिषं,

किं विशिष्टं दृढतनुनुं दृढा स्थूला तनुर्यस्येति विग्रहः, पुनः किंभूतं अन्तःकलुषित-

वचनं अन्तर्मध्ये कलुषितं वचनं यस्येति विग्रहः, कुतोऽन्तःकलुषितवचनं

वैदग्ध्यात् विदग्धभावात्, अन्तः कलुषितवचनमेवमित्थं तदुच्यते, हे मुग्धे
 

 
-----------------------
[^
.] का० करकमलतया ।
 

[^
.] ज० कोपलब्वेधे
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy