This page has not been fully proofread.

पद्याङ्क ८१ व्याख्या ]
 
मेदपाटेश्वर कुम्भकर्णकृत-वृत्तिसमेतम्
 
एवं मुग्धे किलासीः करकमलरुचा' मा मुहुः केशपाशं
सोऽन्यस्त्रीणां रतादौ कलहसमुचितो यः प्रिये दोषलव्धे ।
वैदग्ध्यादेवमन्तःकलुषितवचनं दुष्टदेवारिनार्थं
 
देवी वः पातु पाए दृढतनुमसुभिर्मोचयन्ती भवानी ॥८१॥
 
[ १२६
 
कुं०वृ० - देवी भवानी वो युष्मान् पातु, कि कुर्व्वती दुष्टदेवारिनाथं
देवारीणां नाथो देवारिनाथः, दुष्टश्चासो देवारिनाथश्च दुष्टेदेवारिनाथस्तं
असुभिः प्राणैर्मोचयन्ती मरणं प्रापयन्ती, कया पार्ष्या पादपाश्चात्यभागेन,
किं[39b]विशिष्टं तं, दृढा तनुर्यस्य स तं, दृढा स्थूला बलिष्ठा वा, पुनः किं विशिष्ट
वैदग्ध्यात् चातुर्यात् एवं वक्ष्यमाणप्रकारेण अन्तःकलुषितवचनं, अन्तर्मध्ये
कलुषितं प्रसन्नगम्भीरं वचनं यस्य स तं, अन्तःकलुषितमिति कोमलपदं कठोरार्थ-
मित्यर्थः, कथमित्येतद्विवृणोति, हे मुग्धे ! मूर्द्धजायुवविशेषविवेकविरहान्मुग्धे-
त्युच्यते, हे विवेकरहिते ! एनं केशपाशं किल मा आसी: मा क्षिप, अथवा प्रसु-
गतिदीप्तयोः मा गृही:, कथं मुहुर्बारम्बारं, केशो वरुणस्तस्य पाशः अथवा
कचसमूहः तं अभ्यास [ यु] घेनान्यस्य युद्धादर्शनात्, अथ त्वं स्त्रीभावमापना स्व-
भर्तृ सङ्गमभ्रान्त्या केशपाशं मा गृही:, इतो मुग्धा इति पदं श्रौचितीं श्रावहति,
सोऽन्यः अन्य एव यः स्त्रीणां रतादौ प्रिये भर्त्तरि दोषलब्धे सपत्नीनामग्रहद्योष-
लब्धे यः कलहसमुचितः कलहयोग्यः, अथवा अन्यस्त्रीणां योग्यः न तव, कया
कृत्वा करकमलरुचा, समर्थ समासत्वात् करकमलेनेति व्याख्येयं, अथवा कर-
कमलकान्त्यामासीरिति योज्यम्, माङयोगे लटार्थे लकारः, मा दीप्ति नय
अयमभिसन्धिः, त्वं कोमलकरा युद्धे पाशग्रहणयोग्या न किन्तु रते केशपाशग्रहरण-
योग्येति वाक्यार्थः ॥ ६१॥
 
तं
 
सं० व्या० - ८१. एवमिति ॥ भवस्य पत्नी भवानी वो युष्मान् पातु
रक्षतु, कि कुर्वती प्रसुभि: प्राणैर्मोचयन्ती, पार्ष्या पादपश्चिमभागेन, कं देवाना-
मरयोऽसुरास्तेषां नाथः, दुष्टश्चासो देवारिनाथस्तं दुष्टदेवारिनाथं महिषं,
किं विशिष्टं दृढतनु दृढा स्थूला तनुर्यस्येति विग्रहः, पुनः किंभूतं अन्तःकलुषित-
वचनं अन्तर्मध्ये कलुषितं वचनं यस्येति विग्रहः, कुतोऽन्तःकलुषितवचनं
वैदग्ध्यात् विदग्धभावात्, अन्तः कलुषितवचनमेवमित्थं तदुच्यते, हे मुग्धे
 
१. का० करकमलतया ।
 
२. ज० कोपलब्वे ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy