This page has not been fully proofread.

T
 
१२८ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ८० व्याख्या
 
स्त्री कृता आत्मा येन असो अर्द्धशरीरदानात्, कुतः विरहभवभयात् विरहो
वियोगः तस्माद्भवतीति विरह्भवं तच्च तद्भयं च विरह्भवभयं तस्मात्, अत एव
शङ्करस्त्यक्तपुभावो युद्धे नाधिकारी एवेति; अनुच, शौरि: श्रीनारायणोऽपि युद्ध-
भूमि मा व्रजतु, कथं, यतः शौरेर्वक्षसि पद्मवासा लक्ष्मी : अधिशेते अधितिष्ठति,
पद्म वासो यस्याः सा पद्मवासेति प्रतिसुकोमलेति व्यज्यते; अन्यच्च, प्रणयकृत-
पदा प्रणयेन कृतं पदं स्थानं यया अनेन स्निग्धया परित्यागी द्योत्यते, वक्षः कि-
विशिष्टं विशालं विस्तीर्णं विशेषतो विशेषाद् वा शालते भजते इति, अतः
उक्त स्त्रिभिर्हेतुभिः शौरेयुद्धानधिकारो दर्शितः, एवं एते त्रयो युद्धक्ष्मां सङ् ग्राम-
भूमि विजहतु त्यजन्तु; अनु च, एष शक इन्द्रो द्रागिति शीघ्रं विदिशं विशिष्टां
दिशं प्राचीं वा विदिशं विमार्गं त्यजतु, अथ एष शकः, शक्लृ शक्तौ शक्त
इति कृत्वा, विदिशं विमार्गं त्यजतु, एतैरसामर्थ्यात्त्यज्यते अनेन तु शक्तेन कथं
त्यज्यते इति उपहासार्थः, अत एते तिष्ठन्तु हमेवैनं हनिष्यामिति उक्त्वा
महिषं निघ्नती, प्रथ एवं दृप्तं यथा भवति तथोक्तिलेशः, महिषं निघ्नतीति
वाक्यार्थः ॥८०॥
 
}
 
"
 
सं० व्या०-८०. ब्रह्मति दैत्यानामिन्द्रो दैत्येन्द्रस्तमेव दृष्टमालोकितं
निघ्नती व्यापादयन्ती पार्वती पर्वतसुता वो युष्मान् सुखयतु सुखिन: करोतु,
किंविशिष्टा एवमित्थं समदा सदर्पा, सह मदेन वर्तत इति विग्रहः कथं समदा
कथं च महिषं निरूपितवती तदाह, ब्रह्मा योगकतान इत्यादि, योगसमाधिस्तानो
विस्तार : योगे एकस्तानो यस्य स योगंकतानो ब्रह्मा ततस्तस्मात् परिव्राजकत्वात्
अनधिकृत इति; विरहो वियोगः, विरहाद्भवं विरहभवं तच्च तद् भयं च
विरह (भव ) भयं तस्माद् विरहभवभयात् हेतोः स्त्रीकृतात्मा येनार्द्धशरीरवान्
स स्त्रीकृतात्मा धूर्जटिः, अत एषोऽपि शङ्करस्त्यक्तस्वभावो युद्धेऽनधिकृत
एवेति; पद्म वासो यस्याः सा पद्मवासा लक्ष्मीः शौरेविष्णोर्वक्ष उरो
विशालं विस्तीर्णमधिशेते अधितिष्ठति, किंभूता
अघितिष्ठति, किंभूता प्रणयकृतपदा प्रणयेन
कृतः पदः प्रदेश: स्वस्थानं यया सा तथोक्ता, तस्मादसावपि त्यज्यते
एवान्यथाऽस्मत्सङ्गेन व्यतिकरेणास्या वराक्या नियतं स्थानभ्रंशो भवानीत्य-
भिप्रायेण एष शत्रुर्मंहिष इमान् परित्यजति परिहरति इमान् धिग् युद्धभूमि
विजहतु त्यजन्तु इति निन्दत्तान् इमान् त्यजति, कर्मणि धिक् योगे च द्वितीया,
एवमिच्छति एते ब्रह्मादयो युद्धक्ष्मां विजहतु युद्धभूमिं त्यजन्तु ग्रहमेव महिषं
निहन्मीति भावः, एवं समदा पर्वतीत्युक्तम् ॥५०॥
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy