This page has been fully proofread once and needs a second look.

पचाङ्क ७६-८सं व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत वृत्तिसमेत म्
 
। १२७
 
संग
व्या०--७९. गाढावष्टम्भेति ॥ भवानी भवपत्नी वो युष्मभ्यं

चिन्तितानि देयात् अभिलषितवस्तूनि ददातु, किंविशिष्टा, द्रुतमहिषवधावाप्त पुष्टिः

महिषस्य वधः महिवधः द्रुतश्चासोसौ महिषवधश्च द्रुतमहिषवधस्ततोऽवाप्ता

पुष्टिर्यया सा तथोक्ता, या, पूर्वं कृतविबुधरुद् कृता विबुधानां रुट् येन स कृत-
विबुधरुट् तं कृता विबुधानां रुट् येन स कृत-
विबुधरुपंट् तं कृतविबुधरुषं दैत्यं महिषमारूढा, किकिं कर्तुकामा हन्तुकामा, कथं

सगर्वा सह गर्वेण वर्त्तत इति सगर्वा, किमवस्था भवानी, शूलपाणि:णिः शूलं पाणी
णौ
यस्याः सा तथोक्ता, किंविशिष्टं महिषरूपिणं दैत्यमाख्रूढा, प्रबलश्चासीसौ भरश्च

प्रलभरीरौ भूरिभर इत्यर्थः, पादस्य प्रबलभरो गाढोऽवष्टम्भोऽवष्टम्भावधिर्यस्य स

गाढावष्टम्भ:भः स चासोसौ पादप्रबलभरश्च तेन नमत्पूर्वकायोर्ध्वभागो यस्य स

गाढावष्टम्भपादत्प्रबलभरनमत्पूर्वकायोर्ध्व भागः तं, कमिवारूढा जनमहिमिन,
व,
निर्ज्ञातशिक्षं निश्चितं ज्ञाता शिक्षा येनेति विग्रहः, यो हि निर्ज्ञातशिक्षः स

आरोहणकाल नमदोद्गमभागो (भवति नमद् उद्गमभागो) यस्येति विग्रहः ॥७
 
"
 

 
ब्रह्मा'[^१] योगैकतानो विरहभवभयाद्धूर्जटि:टिः[^२] स्त्रीकृतात्मा
[^३]
वक्ष:षः शौरेर्विशालं प्रणयकृतपदा पद्मवासाऽधिशेते ।

युद्धक्ष्मामेवमेते विजहतु '[^४] विदिशं द्राकूक् त्यजत्वेष शको
 
क्रो[^४]
दृप्तं "[^५] दैत्येन्द्रमेवं सुखयतु समदा निघ्नती पार्व्वती वः ॥८०॥
 

 
कुं. वृ. --पार्व्वती पर्वततनया वो युष्मान् सुखयतु सुखीकरोतु, किं कुर्व्वती निघ्नती

नितरां हननं कुर्वती, कं निघ्नतो, दैत्येन्द्रं महिषं दैत्यानामधीशं, किंविशिष्टं

दैत्यं दृप्तं सगर्वं, केन प्रकारेण तदाह, एवं मुना प्रकारेण, समदा सगर्वा कृत-

मधुपाना, मधु पीत्वा तस्य हतत्वात् इति मार्कण्डेयपुराणे, एवमिति किं तदाह, ब्रह्मा

योगेगैकतानः, योगो नाम यमाद्यष्टाङ्गनियतोऽपि समाधौ योगाङ्गविशेषोऽवतिष्ठते

तानो विस्तारः, एकाग्रचंर्यं वा योगे एकस्तानो यस्य स तथा योगैकचित्तो ब्रह्मा

परिव्राजकत्वात् युद्धे नाधिकृत इति; अन्यच्च, धूर्जटि:टिः महेश्वरः स्त्रीकृतात्मा
 
3
 

 
-----------------------------------
[^
.] का. टि. ब्रह्मन् ।
 

[^
.] का. टि. भवविरहभयावजंटि:द्धूर्जटिः
 

[^
.] का. टि. स्वीकृतात्मा ।
 

[^
४-४.] का. विधिगिमं यस्त्यजत्येष शक्रो; का. टि. विदिशं द्प्राक् द्राक् त्यजत्येष शकोक्रो; ज.

धिगिमान् त्यजत्येष शत्रुः ।
 

[^
.] ज. दृष्टं
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy