This page has been fully proofread once and needs a second look.

T
 
१२६ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ७८-७६ व्याख्या
 
कृतप्रायं प्रयोगस्तदा किञ्चिदित्यवधार्य, कीदृशं प्रतिविहितरयं प्रतिविहितो रयः

यस्य तत् तथोक्तं; पुनरपि तदेव वक्तुतुं बहुशो विशिनष्टि, ज्वालाधाराकरालं

ज्वालाश्च धाराश्च ज्वालाधारास्ताभिः करालं, स्वनितेन कृतं भयं येन तत्

तथोक्तं, दृढाश्री:रीः दृढाः श्रियो यस्येति विग्रहः, दैत्यमायाविलावि दैत्यानां माया

दैत्यमाया तां विलावितुं शीलमस्येति दैत्यमायाविलावोवीति ताच्छील्ये णिनिः,
श्रयमर्थ:

अयमर्थः
ज्वालाधाराकरालमित्यादिविशेषविशिष्टमपि वैष्णवं चक्रं प्रति-

विहितरयस्त्वात् यत्र महिषे किञ्चित् कर्तुं न शक्तमिति ॥७८

 
गाढावष्टम्भपादप्र'[^१] भरनमत्पूर्व्वका या यार्द्धभा
 

 
गं
दैत्यं निर्ज्ञातशिक्षं[^२] जनमहिषमिव न्यक्कृताग्र्याङ्गभागम्[^३]

आरूढा शूलपाणिः कृतविबुधभयं[^४] हन्तुकामा[^५] सगळं
र्व्वं[^६]
देयाद्व श्चिन्तितानि द्रुतमहिषवधावाप्ततुष्टिर्भवानी[^७] ॥७६॥

 
कु. वृ. - --भवानी भवपत्नी वो युष्मभ्यं चिन्तितानि वाञ्छितानि देयात्,
कि

किं
विशिष्टा, द्रुतं शीघ्रं महिषवधेन अवाप्ता प्राप्ता तुष्टि:टिः सन्तोषो यया सा

तथोक्ता, किंभूता, महिषं दैत्यमारूढा. किमवस्था सती, शूलपाणिः शूलं पाणीणौ यस्याः

सा, किंभूता, हन्तुकामा हन्तुतुं कामयते इति हन्तुकामा, हन्तुतुं काममनसोरपीति

म-लोपः, किंभूतं दैत्यं, सगर्व्वं; अन्यच्च, कृतविबुधभयं कृतं विबुधानां भयं येन

सतं, किंभूतं, कायस्य अर्द्धभागः कायार्द्धभागः पूर्वश्चासौ कायार्द्धभाग: कायार्द्धभाग: पूर्वश्चासौ कायार्द्ध भागश्च पूर्व-

कायार्द्धभागः, गाढोऽवष्टम्भोऽवष्टम्भावधिर्यस्य स चासौ पादश्च तस्य प्रबल:लः बहुर्यो

भरः तेन नमन्पूर्वकायार्द्धभागो यस्य स तं, कथम्भूतं तं, निर्ज्ञातशिक्षं निश्चितं

ज्ञाता शिक्षा येन स तथा तं, यो हि निर्ज्ञातशिक्षो ( 39a) भवति स आरोहणकाले

नमितपूर्वकायार्द्धभागो भवत्येव अत एव न्यक्कृताग्रचार्याङ्गभागमिति न्यक्कृतो-

ग्र्योऽग्रिमोऽग्रचार्याङ्ग भागो यस्य स तं, कमिवारूढा जनमहिषमिव प्राकृतमहिषमिव

आरोहणकाले पादपातेन साम्यमापाद्य प्राकृतमहिषेण विशेषितवान्; उपमालङ्कारः
 
॥७६॥
 

 
९.

 
------------------------------
[^१]
का.टि. प्रचुर ।
 

[^
.] का. संजातशिक्षं ।
 

[^
.] का.टि. प्राकृताग्र्याङ्गभागम् ।
 

[^
.] ज. कृतविबुधरुपंषं
 

[^
] का. का. हन्तुकामं ।
 

[^
.] ज. सगर्वा ।
 

[^
.] ज. पुष्टिभंर्भवानी ।
 

 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy