This page has not been fully proofread.

T
 
१२४ ] ·
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ७७ व्याख्या
 
कुं॰वृ.-पार्व्वती वो युष्मान् अव्यात् किं कुर्व्वती महिषसुररिपु निघ्नती, कथंभूतं
एवं सोत्प्रासं सोल्लुण्ठं सावलेपमिति यावत्, एवमिति किं, हे भद्रे ! कल्याणि !
ग्रहं अत्र तव सविधं भवत्याः समीपं प्राप्तः, कुतः कामतः अभिलाषात्, यतः
कारणात् ग्रहं ईश: समर्थः, यो हि ईशो भवति स कामतो भवत्याः समीपमा-
गच्छति, कुतः प्राप्तः, शम्भोः सकाशात् अयमर्थः, शम्भुना सह युद्धं कृत्वा
त्वत्समीपमागत इत्यर्थः, किं कृत्वा, भो देवि ! स्वां स्वकीयां अन्योन्याऽऽसङ्गगाढ-
व्यतिकरदलित भ्रष्टकापालमालां संत्यज्य त्यवत्वा, अन्योन्यस्य परस्परस्य प्रासङ्गः
तत्परत्वं तेन गाढश्चासौ व्यतिकरश्च संमई इति यावत् तेन पूर्व्वं दलिता चूर्णिता
पश्चात्प्रभ्रष्टा पतिता या कापालमाला तां सन्त्यज्येति सम्बन्ध: अयमर्थः,
शम्भुना संह युद्धे महिषो मायावान् बहूनि शरीराणि कृतवान्, तेषां च कापाल-
मालां संत्यज्य पुनरपि महिषरूपमास्थाय देवीसमीपमागतः, स्वाङ्गं विन्यस्य
प्रर्थादात्मनि तत्र पक्षे कथंभूतं स्वाङ्ग, प्रन्योन्यव्यतिकरसञ्चूर्णितेश्वर नृकरो-
टिस्रगित्यर्थः, कपालानामियं कापाला सा च माला च तां, कथंभूतोऽहं कोडं
अभिमद्दतु शीलमस्येति क्रोडाभिमद्द, पुनः किंभूतः, खुरपुटदलितप्रोल्लसद्-
धूलिपाण्डु, खुराणां पुटैर्दलिता सती उल्लसन्ती ऊर्ध्वं गच्छन्तो या धूलिः तया
पाण्डधंवलः, ईशोऽपि भस्मधवलो भवतीति उपमाऽलङ्कारः ॥७७॥
 
सं० व्या० - ७७. अन्योऽत्येति ॥ भ्रष्टा स्रस्ता सा चासौ माला तां
संत्यज्येति संबन्धः, अयमर्थ:, ब्रह्मणा सह गाढयुद्धे महिषो मायया बहूनि शरीराणि
कृतवान् तेषां च कापालमालां संत्यज्य पुनरपि महिषो देवीसमीपं युद्धाय संप्राप्तः
शङ्करपक्षस्तु जल्पनेवेत्यलं, अन्योन्यासङ्गेत्यादि, महिषश्चासौ सुररिपुश्च तं
महिषसुररिपु निघ्नती व्यापादयन्ती पार्वती पर्वतपुत्री वो युष्मान् ग्रव्यात् रक्षतु,
किंविशिष्टं महिषं एवमित्थं सोत्प्रासं सोपहासं, सहोत्प्रासेन वर्त्तत इति विग्रहः,
कथं सोत्प्रासमिति तदुच्यते, अन्योन्यासङ्गगाढेत्या दि; भद्रे कल्याणि ! श्रहमीशः
कान्त: कामस्तव सविधं भवत्याः समीपं प्राप्तः आगतः कथंभूतोऽहं तत्र क्रोडाभि-
मर्दी क्रोडो हृदयस्थानं क्रोडमभिमदतु शीलमस्येति विग्रह, कुतः प्राप्तः शम्भो-
ब्रह्मणः सकाशात् ब्रह्मणा सह युद्ध्वेत्यभिप्राय:, शङ्करणापि किल ब्रह्मणा
सह युद्धं कृतं यत्र पञ्चशिरोच्छेदकलहः संवृत्तः तद्गर्दभ शिरश्च्छिन्न मिति,
किंभूतोऽहं ईश: खुरपुटदलितप्रोल्लसद्ध लिपाण्डुः, खुराणां पुटाः खुरपुटास्तै र्दलिता
प्रोल्लसन्ती ऊर्ध्वं गच्छन्ती सा चासौ धूलिश्च तया पाण्डुर्धवलः, कि कृत्वा धूलि-
धवलोऽहमीशः प्राप्तः, स्वां स्वकीयां, भोः भवति ! संत्यज्य कापालमालां, कीहोशीं
कापालमालां इत्यभिप्रायेण सविशेषणसमानं दर्शयन्निदमाह, अन्योन्यासङ्गगाढ-
व्यतिकरदलित भ्रष्टकापालमालां, कपालानामियं कापाला सा चासौ माला च
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
-