This page has been fully proofread once and needs a second look.

T
 
१२० ]
 
महाकविबाण विरचितं चण्डीशतकम् [ पद्याङ्क ७२-७३ व्याख्या
 
णामीलनं तत्र व्यायाम प्रयासस्तेन रम्यं रमणीयं, कथं रमणीयमित्यभिप्रायेण बहुशो

विशिनष्टि, बाह्योत्क्षेपसमुच्छवसत्कुचतटप्रान्तस्फुटत्कञ्चुकं बहिर्भावो बाह्यउत्क्षेप

ऊर्ध्वप्रेरणं बाह्यश्चासावुत्क्षेपश्च बाह्योत्क्षेपस्तेन समुच्छ्वसन् उल्लसन् स

चासोसौ कुचतटश्च [त]स्य प्रान्तः पर्यन्तस्तेन स्फुटन् कञ्चुको यस्मिन् वपुषि तत्

तथोक्तं, उदरं च नाभिमण्डलं च उदरनाभिमण्डलं गम्भीरं च तत् उदरनाभि-

ण्डलं च गम्भीरोदरनाभिमण्डलं तेन गलन्ती लसन्ती सा चासौ काञ्ची तया

धृतं श्रअर्द्धं अंशुकं यस्मिन् वपुषि तत् गम्भीरोदरनाभिमण्डलगलत्काञ्चीघृधृतार्धा-
धां-
शुकं, पर्यस्तावधिबन्धबन्धुरलसत्केशोच्चयं, पर्यस्तो अवधिर्येन सः पर्यस्तावधिस्त्यक्त-
मयद:

मर्यादः
स चासौ बन्धश्च पर्यस्तावधिबन्धस्तेन बन्धुरः ईशदानतो लसत्त् ध्वंसमानः

केशोच्चयः केशपाशो यस्मिन् वपुषि तत् तथोक्तम् ॥ ७२
 
चक्र'

 
चक्रं
चक्रायुधस्य क्वणति निपतितं रोमणि ग्रावणीव'
 
[^१]
स्थागोणोर्बाणश्च लेभे प्रतिहतिमुरुणा चर्म्मणा वर्म्मणेव ।

यस्येति क्रोधगर्भं हसितहरिहरा तस्य गीर्वाणशत्रोः
 

पायात्पादॆदेन मृत्युयुं महिषतनुभृतः कुर्वती'[^२] पार्व्वती वः ॥७३॥
 

 
कुं. वृ. - --पार्वती वः पायात्, किं कुर्व्वती तस्य गीर्वाणशत्रोः पादेन मृत्युयुं कुर्व्वती,

कथं क्रोधगर्भं यथा भवति तथा, कथंभूता हसितहरिहरा हसितौ विडम्बितौ

हरिहरीरौ यया, तस्य कस्य चक्रायुधस्य चक्रं यस्य रोमणि पतितं सत् क्वणति

क्वणत् क्वणत् इति शब्दं करोति, कस्मिन्निव, ग्रावणि पतितं सत् इव, अवकाशं

न लभते, च पुनः स्थाणोर्बाणः शरः यस्य चर्मणा प्रतिहतितिं लेभे प्रतिघातं प्राप,

केनेव चर्मणेव, किंविशिष्टेन चर्म्मणा, उरुणा विशालेन, किंविशिष्टस्य दैत्यस्य

महिषितवपुषः ॥७३॥
 
201
 

 
सं. व्या.--७३. चक्रं चक्रायुधस्येति ॥ महिषस्य तनुर्महिषतनुस्तां बिभ्रतीति

महिषतनुभृत् तस्य महिषतनुभृतो गीर्वाणशत्रोः देवारेः पादेन मृत्यंयुं मरणं कुर्वती

विदधती पार्वती पर्वतपुत्री वो युष्मान् पायात् रक्षतु, किंविशिष्टा पार्वती, हसित "
-
हरिहरा, हसितोतौ हरिहरीरौ ययेति विग्रहः, कथं (हसित ) हरिहरा इत्येवं क्रोधगर्भं कोक्रोधो

गर्भो भवति यस्मिन् हसिते तत् क्रोधगर्भमिति क्रियाविशेषणं तदेव हास्यं हरिहरयोः

क्रमेण प्रतिपादयन्निदमाह, चक्रं चक्रायुधस्येत्यादि, यस्यां महिषतनौ ग्रावणीव च
 

 
---------------------------
[^
.] ग्रामणीवेति प्रतोतौ

[^
.] गुवंर्वतीति प्रतोतौ
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy