This page has not been fully proofread.

T
 
११२ ]
 
महाकविबाणविरचितं चण्डीशतकम् [ पद्याङ्क ६४-६५ व्याख्या
 
प्रासपाशत्रिशूलं प्रासश्च पाशश्च त्रिशूलं च प्रासपाशत्रिशूलानि गलितानि प्रासपाश-
त्रिशुलानि यस्य स तम् ॥६४॥
 
सं० व्या०-६४. भक्त्येति ॥ सा शर्वाणी गौरी वो युष्माकं शर्मणे सुखाय
सदा नित्यं प्रस्तु भवतु, किंविशिष्टा शर्वाणी प्रशमितः सकलोपप्लवो यया सा
तथोक्ता, महिषवधेनोपशमितः समस्तोपप्लव इत्यर्थः, कि कुर्वती बिभ्रती धारयन्ती
नैव न खल्वभिमानं, किविशिष्टा मुनिभिरभिनुता अभिष्टुता भक्त्या आदरेण
किंभूतैः मुनिभिः भृग्वत्रिमुख्यैः भृगुश्चासावत्रिश्च भृग्वत्री तो मुख्यौ अग्रगण्य
येषां तैः भृग्वत्रिमुख्यैः, अनैतदुक्त भवति महानुभावाः स्वस्य प्रशंसया गवं
नोद्वहन्ति इति भावः, पार्ष्या क्षुण्णः शत्रुर्यया सा पाष्णिक्षुण्णशत्रुः अवस्तु
अमंस्त मन्यते स्म, अस्माकं नाकौकोलोकं देवजनं स्वमपि भुजवनं बाहुविपिनं
श्रवस्तु एव अमंस्त इति पाण्यपसाधितकार्यत्वादिति भावः, किंविशिष्टं नाको-
कोलोकं, गलितः कुलिशो यस्य स गलितकुलिश:, शस्त्री च पिनाकश्च शस्त्री-
पिनाको येनासौ पास्तशस्त्रीपिनाकः यत एव साध्वसनविगलितकुलिशापास्त-
शस्त्रीपिनाको देवलोकः, अत एव संयुगे तं वस्तु एवामंस्तेति ॥६४॥
 

 
चक' शौरे: प्रतीपं प्रतिहतमगमत्' प्राग्धु धाम्नां तु पश्चा-
दापच्चापं बलारेर्न परमगुणतां पूस्त्रयद्वेषिणोऽपि ।
शक्त्याऽलं मां विजेतु न जगदपि शिशौ षरामुखे का कथेति
न्यक्कुर्वन् नाकिलोकं रिपुरवधि यया सावतात्पार्वती वः ॥६५॥
कुं० वृ० - सा पार्व्वती वो युष्मान् श्रवतात्, सा का यया रिपुर्महिषोऽवधि-
र्हतः, किं कुर्व्वन् नाकिलोकं देवलोकं स्वर्गं इति न्यक्कुर्वन् तिरस्कुर्व्वन्, इतीति
किं, शौरेविष्णोश्चक्रं सुदर्शनाख्यं प्राक् पूर्व्व प्रतीपं ग्रगमत् विपरीतं गतं,
किविशिष्टं प्रतिहतमहिषशरीरसंगात् प्राप्तप्रतिघातं पश्चाद् द्युधाम्नां देवानां
तु चक्रं सैन्यं प्रतीपमगमत् विपरीतं गतं पलायितं; किंभूतं सैन्यं प्रतिहतं उत्पन्न..
प्रतिघातं; अन्यच्च, बलारेर्बलरिपोः सम्बन्धि चापं धनुः केवलं प्रगुणतां नाऽपत्
किन्तु पूस्त्रयद्वेषिणोऽपि त्रिपुरदहनस्यापि कार्मुकं निर्गुणतां गुरणरहिततां प्रापत्
श्रतो हेतोर्जंगदपि शक्त्या सामर्थ्यन मां विजेतु न प्रल न समर्थः, शिशौ बालके
षण्मुखे का कथा, शक्त्या आयुघरूपया ॥६५॥
 
१. का० - प्रतिहतमपतत् इति पादटिप्पण्याम् ।
 
२: ज० का० - पूस्त्रयप्लोषिणोऽपि ।
 
-
 
३. ज० - नाकलोकं ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy