This page has been fully proofread once and needs a second look.

पद्याङ्क ६३-६४ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्णकृत-वृत्ति समेतम्
 
-
 
सं० व्या०--६३. नान्दीशोत्सार्येति ॥ उमा गौरी वो युष्मभ्यं शर्मं सुखं

दिश्यात् ददातु, किकिं कुर्वाणा चुम्ब्यमाना, नेदीयो यो निकटतरं जामातुरिति

प्रकृतेन सम्बन्ध:धः न तु शङ्करं प्रधानमदृष्ट्वैव किमिति पूर्वमेतावन् मेनया गौरी

सम्भावितेति तदुच्यते मातृमध्यापगमपरिहृतदर्शने इति, मातृ तॄणां ब्रह्माणीप्रभूभृ-
तो

ती
नां मध्ये तस्योपगमनं तस्मात् परिहृते त्यक्ते सति दर्शने जामातुः शङ्करस्य

नेदीयो, गौरी चुम्ब्यमानेति एतेन नीतिप्रतिपादिते सति, किं कुर्वत्या मेनया

चुम्व्ब्यमाना नुवत्या स्तुवत्या, किकिं नान्दीशोत्सार्यमाणा अपसृतिसमनमन्नाकिनृत्यं

नुवत्या, नान्द्या वाद्य विशेषस्य ईशः प्रभुः नान्दी शोभनन्दी तेन उत्सार्यमाणा,

सृतिनमन् पसरणेन सह नमन्तो ये नाकिनो देवास्तेषां नृत्यं नर्तनं नुवत्या

स्तुवत्या, किं कृत्वा चुम्व्ब्यमाना अवलम्ब्य आदाय हस्तं हस्तेन पाणिना नप्तु-

र्नप्तृकस्य षण्मुखस्य किंभूतस्य तदनुगतगतेः तस्या मेनाया अनुगता गतिर्यस्येति

विग्रहः ॥६३॥
 

 
भक्त्या भृग्वत्रिमुख्यैर्मुनिभिरभिनुता बिभ्रती नैव गच्र्व्वं
 

शर्व्वा
णी शर्म्मोमणे वः प्रशमितभुवनोपप्लवा[^१] सा सदाऽस्तु ।
या पा

या पार्ष्णि
क्षुि राषुण्णशत्रुर्गलितकुलिशप्रासपाशत्रिशूलं
[^२]
नाकौकोलोकमेकं[^३] स्वमपि भुजवनं संयुगेऽवस्त्वमंस्त ॥६४
 
a
 
१११
 

 
कुं० वृ० - सा शर्व्वाणी शर्व्वस्य भार्या शर्व्वाणी वः शर्म्मणे सदाऽस्तु,

किंविशिष्टा प्रशमितभुवनोपप्लवा प्रशमितो भुवनस्य उपप्लवः उपद्रवो यया

(36a) सा महिषवधेनेत्यर्थः, किंकुर्व्वती भृग्वत्रि मुख्यैर्मु निभिर्भक्त्याऽभिष्टुता

सती गर्ध्व्वं नैव बिभ्रती, भृगुश्च अत्रिश्च भृग्वत्री तोतौ मुख्यौ येषां ते भृग्वत्रिमुख्याः

तैः; सा का पार्ष्णिक्षुण्णशत्रुः सती संयुगे सङ्ग्रामे नाकोकौकोलोकं अवस्तु श्रमंस्त,

या पार्ष्ण्या क्षुण्णः शत्रुर्यया सा तथाविधा न केवलं एकं नाकौकोलोकं प्रवस्तु

अमंस्त किन्तु स्वं भुजवनमपि अवस्तु अमंस्त; किंविशिष्टं लोकं गलितकुलिश-

 
[^
.] ज० का० - प्रशमितसकलोपप्लवा
 

 

[^
.] ज० – पाठिण--पार्ष्णिक्षुण्ण शत्रुर्विगलितकुलिशापास्तशस्त्रीपिनाकं;
 

का० पाठिणर्ष्णिक्षुण्णशत्रुर्विगलितकुलिशप्रासपाशत्रिशूलं; 'नगरितिणितकुलिशप्रासशस्त्री-

पिनाक 'मिति विशेषः पाठः पादे प्रदर्शितः ।
 
T
 
-
 

[^
] ज० का०--नाकौकोलोकमेव । 'प्रार्तद्रुतमिति रभसा संयुगे' एषः पाठोऽपि काव्य-

मालाप्रतीतौ पादटिप्पणे मुद्रितः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy