This page has been fully proofread once and needs a second look.

पद्याङ्क ६१-६२ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकिं कृत वृत्ति समेतम्
 
[ १०६
 
किं कृ
त्त्वा वीक्ष्यावलोक्य कीलालकुल्यात्रयं कीलालं रुधिरं तस्य कुल्यात्रयं
कि

किं
विशिष्टं प्रधिकरयं अधिको रयो वेगो यस्य तत् तथोक्तं, क्व रक्तकुल्यात्रयं

शत्रौ महिषे कीदृशे शातत्रिशूलक्षतवपुषि, शातं निशातं तच्च त्रिशूलं च तेन

क्षतं वपुः शरीरं यस्य स शातत्रिशूलक्षतवपुः तस्मिन् तथोक्ते रुषा कोपेन,

पुनरपि किकिंविशिष्टे शत्रोरौ प्रेषिते त्रीणि स्रोतांसि यस्याः सा त्रिस्रोता गङ्गा

विश्वासिता द्यौर्यया परिचितद्योरित्यर्थः, हे त्र्यम्बक ! त्रिनेत्र ! विश्वासितद्यौरियं

त्रिस्रोतास्तव हसति, किंभूता भृशमत्यर्थं रक्ता विशेषाद्विशेषेण वस्त्वर्थस्तु रक्ता

लोहिता पश्यावलोकय नो मूर्ध्ना धार्यते किकिं शिरसा न धार्यते इति ॥६१॥

 
शृङ्गे पश्योर्ध्वदृष्ट्याऽधिकतरमतनुः'[^१] सन्नपुष्पायुधोऽस्मि
 

व्यालासङ्गेऽपि नित्यं न भवति भवतो भीर्नयज्ञोऽस्मि येन ।

मुञ्चोच्चैस्त्वं पिनाकिन् ! पुनरपि च वधे दानवानां पुरोऽहं
 

पायात्सोत्प्रासमेवं हसितहरमुमा मृदूद्नती दानवं वः ॥६२॥
 

 
कुं० वृ०--उमा वः पायात्, किकिं कुर्व्वती दानवं मृद्नती, किकिंविशिष्टं दानवं,

एवं हसितहरं हसितो हरो येन स तथोक्तं कथं यथा भवति, सोत्प्रासं सोल्लुण्ठं

यथा भवति तथा, एवमिति किकिं, हे हर ! अस्मीत्यहं पुष्पायुधो न, किकिंविशिष्टः

अधिकतरं अतनुः सन् अपुष्पायुधः, न विद्यते तनुर्यस्य स अतनुः, न तनुरतनुः

अकृशः, पुष्पं आयुधं यस्य स पुष्पायुधः न पुष्पायुधः (अपुष्पायुधः), ऊर्ध्वोद्यदृष्टी

प्रसार्य शृङ्गं पश्य अहं पुष्पायुधो न किन्तु शृङ्गायुधः, तव <error>र्द्धृवध्व</error><fix>ऊर्द्ध्व</fix>दृष्ट्या सन्नपुष्प।पायुधः

च्छन्न'नं पुष्पायुधं यस्य स तथा विशीर्णपुष्पायुधः, तद्भ्रान्त्या मां मा योधी:धीः; अनु

च, हे हर ! तव व्यालासङ्गेऽपि मम भीर्न भवति, यतोऽहं नयज्ञः नयं जाङ्गुलिकानां

जानामीति नयज्ञः; अथ च, तव व्यालासङ्गेऽपि बाणसङ्गेऽपि भवतः सकाशात् मम

भीर्न भवति, 'व्यालः स्यात्सर्पबाणयोः', यतोऽहं न यज्ञः, यज्ञः त्वया हतः, सोऽहं न

भवामि, हे पिनाकिन् ! त्वं दानवानां पुरः प्रति पुनरपि विशिखं मुञ्च; प्र

च, हे पिनाकिन् ! त्वं मां प्रति पुनरपि विशिखं मुञ्च, एकेन मे किञ्चिन्न

जातं, अथ च, हे पिनाकिन् ! त्वं विशिखं मुञ्च त्यज, यतो दानवानां मध्ये

पुरोऽग्रतः अहं वर्ते नान्ये यान् त्वं योधयसे ॥ ६२
 

 
सं० व्या० - --६२. शृङ्गे इति ॥ उमा गौरी वो युष्मान् पायात् रक्षतु, कि
किं
कुर्वती दानवं महिषं मृद्नती निघ्नती, किकिं विशिष्टं हसितहरं हसितो हरो येन
 

 
------------------------
[^
.] का०--यस्योऽवंर्ध्वदृष्ट्येति पाठोऽपि पादटिप्पण्यां प्रदर्शितः ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy