This page has not been fully proofread.

पद्याङ्क ६१-६२ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत वृत्ति समेतम्
 
[ १०६
 
किं कृत्वा वीक्ष्यावलोक्य कीलालकुल्यात्रयं कीलालं रुधिरं तस्य कुल्यात्रयं
किविशिष्टं प्रधिकरयं अधिको रयो वेगो यस्य तत् तथोक्तं, क्व रक्तकुल्यात्रयं
शत्रौ महिषे कीदृशे शातत्रिशूलक्षतवपुषि, शातं निशातं तच्च त्रिशूलं च तेन
क्षतं वपुः शरीरं यस्य स शातत्रिशूलक्षतवपुः तस्मिन् तथोक्ते रुषा कोपेन,
पुनरपि किविशिष्टे शत्रो प्रेषिते त्रीणि स्रोतांसि यस्याः सा त्रिस्रोता गङ्गा
विश्वासिता द्यौर्यया परिचितद्योरित्यर्थः, हे त्र्यम्बक ! त्रिनेत्र ! विश्वासितद्यौरियं
त्रिस्रोतास्तव हसति, किंभूता भृशमत्यर्थं रक्ता विशेषाद्विशेषेण वस्त्वर्थस्तु रक्ता
लोहिता पश्यावलोकय नो मूर्ध्ना धार्यते कि शिरसा न धार्यते इति ॥६१॥
शृङ्गे पश्योर्ध्वदृष्ट्याऽधिकतरमतनुः' सन्नपुष्पायुधोऽस्मि
 
व्यालासङ्गेऽपि नित्यं न भवति भवतो भीर्नयज्ञोऽस्मि येन ।
मुञ्चोच्चैस्त्वं पिनाकिन् ! पुनरपि च वधे दानवानां पुरोऽहं
 
पायात्सोत्प्रासमेवं हसितहरमुमा मृदूनती दानवं वः ॥६२॥
 
कुं० वृ० – उमा वः पायात्, कि कुर्व्वती दानवं मृद्नती, किविशिष्टं दानवं,
एवं हसितहरं हसितो हरो येन स तथोक्तं कथं यथा भवति, सोत्प्रासं सोल्लुण्ठं
यथा भवति तथा, एवमिति कि, हे हर ! अस्मीत्यहं पुष्पायुधो न, किविशिष्टः
अधिकतरं अतनुः सन् अपुष्पायुधः, न विद्यते तनुर्यस्य स अतनुः, न तनुरतनुः
अकृशः, पुष्पं आयुधं यस्य स पुष्पायुधः न पुष्पायुधः (अपुष्पायुधः), ऊर्ध्वोद्यदृष्टी
प्रसार्य शृङ्गं पश्य अहं पुष्पायुधो न किन्तु शृङ्गायुधः, तव उद्धृवदृष्ट्या सन्नपुष्प।युधः
च्छन्न' पुष्पायुधं यस्य स तथा विशीर्णपुष्पायुधः, तद्भ्रान्त्या मां मा योधी:; अनु
च, हे हर ! तव व्यालासङ्गेऽपि मम भीर्न भवति, यतोऽहं नयज्ञः नयं जागुलिकानां
जानामीति नयज्ञः; अथ च, तव व्यालासङ्गेऽपि बाणसङ्गेऽपि भवतः सकाशात् मम
भीर्न भवति, 'व्यालः स्यात्सर्पबाणयोः', यतोऽहं न यज्ञः, यज्ञः त्वया हतः, सोऽहं न
भवामि, हे पिनाकिन् ! त्वं दानवानां पुरः प्रति पुनरपि विशिखं मुञ्च; प्रथ
च, हे पिनाकिन् ! त्वं मां प्रति पुनरपि विशिखं मुञ्च, एकेन मे किञ्चिन्न
जातं, अथ च, हे पिनाकिन् ! त्वं विशिखं मुञ्च त्यज, यतो दानवानां मध्ये
पुरोऽग्रतः अहं वर्ते नान्ये यान् त्वं योधयसे ॥ ६२ ।
 
सं० व्या० - ६२. शृङ्गे इति ॥ उमा गौरी वो युष्मान् पायात् रक्षतु, कि
कुर्वती दानवं महिषं मृद्नती निघ्नती, कि विशिष्टं हसितहरं हसितो हरो येन
 
१. का० – यस्योऽवंदृष्ट्येति पाठोऽपि पादटिप्पण्यां प्रदर्शितः ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy