This page has been fully proofread once and needs a second look.

पद्याङ्क ५१-६० व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्ति समेतम्
 
[ १०७
 
मत्या:
मत्याः अलज्जितायाः, क्व सति त्रिदशरिपुपतीतौ असुरस्वामिनि महिपेषे निहते सति,

कृतकार्यो हि भटः प्रयुक्तानन्यभटान् उपहसन्नपि लज्जते, इदानीं व्याहृतानि प्रति-

पादयन्निदमाह क्षिप्तोऽयं मन्दराद्रिरित्यादि, मन्दरश्चासावद्रिश्च मन्दराद्रिः

मन्दराद्रिरिव श्रयं महिषः, अत्र विनापि यदिवशब्दैरुपमा गम्यते यथाग्निर्माणवक

इत्यादि, श्रयं मन्दराद्रिर्महिष अब्धीधौ समुद्रे क्षिप्तो वासुके अहिपते ! भवता त्वया

पुनरपि वेष्टयय् तां परिवार्यतां पूर्ववदिति भावः अत एवोक्तं प्रीयस्वानेनेति ने-

नैतेन महिषेन तार्क्ष्य गरुत्मन् ! प्रीयस्व तृप्तो भव, किकिं ते तव भक्षितैर्नागैः सर्पः
पैः
बिसतनुतनुभिः बिसवत्तन्वी तनुर्वेयेषां इति विग्रहः, इमं महिषं हरिकरी ऐरावतो-

Sण्ष्टाभिर्दिग् द्विपेन्द्रैराशाराजगजै: सह न कर्षतीमं महाभारत्वाद्वरिष्ठत्वादिति
 

भावः ॥५
 

 
एष प्लोष्टा पुराणां त्रयमसुहृदुरः पाटनोऽयं नृसिंहो
 

हन्ता त्वाष्ट्रं द्यु राष्ट्राधिप इति विविधान्युत्सवेच्छाहृतानाम् ।

विद्राणानां विमद्दर्द्दे दितितनय[मये] नाकलोकेश्वराणा-
मश्रद्धयानि कर्

मश्रद्धेयानि कर्म्
माण्यवतु विदधती पार्वती वो हतारिः ॥६०॥
 

 
कुं० वृ० - -पार्व्वती वोऽवतु, किंविशिष्टा हतारिः, किकिं कुर्व्वती नाकलोकेश्वराणां

नानाविधानि कर्म्माणि इति श्रद्धेयानि विदधती, श्रद्धाऽर्हाणि श्रद्धेयानि; किकिं-

विशिष्टानां पूर्व्वं उत्सवेच्छाहृतानां, उत्सवस्य इच्छा उत्सवेच्छा तया श्राहृतानां

पश्चाद् दितितनयमये विमर्दे विद्राणानां पलायितानां, दितितनया:याः प्रधानानि

अस्मिन् कानि तानि कर्म्माणीत्याह, एष पुराणां त्रयं प्लोष्टा, अयं असुहृदुरः -

पाटनो नृसिंहः; अन्यच्च, एष त्वाष्ट्रं वृत्रं हन्ता, त्वष्टुरपत्यं स्त्वाष्ट्र, रः, द्युराष्ट्रा-

धिप इन्द्रः, एतदुक्तं भवति हरनृसिंहेन्द्रैः पुरदाहहिरण्यकशिपोरःपाटनवृत्रहनन-

लक्षणानि कर्म्माणि कृतानि इति यद्वदन्ति तदसम्भाव्यं चेत् एभिस्तानि कृतानि

भवन्ति, तर्हि महिषसंग्रामे कथं पलायिताः; अथ च, किं कुर्व्वती इति कर्म्माणि

विदधती, किकिंलक्षणानि नाकलोकेश्वराणां अश्रद्धेयानि नाकलोकेश्वरा यानि

कर्म्माणि दृष्ट्वा न स्त्रीकर्म्मत्वेन सम्भावयन्ति, इतीति किकिं एष ईदृकुक्कर्म्मणः

कर्त्ता पुरभिद्वा नृसिंहो वा वृत्रहा वा नान्येनेदृक्क कत्तुर्म कर्त्तुं पार्यंत इति ॥६०॥
 

 
सं० व्या०--६०. एष प्लोष्टेति । हतो अरिर्महिषो यया सा हतारिः, पार्वती

पर्वंतपुत्री वो युष्मान् अवतु रक्षतु, नाकलोका देवास्तेषामीश्वराः प्रभवो हरा-

दयस्तेषामित्येवं कर्म्माणि विविधानि नानाप्रकाराणि अश्रद्धेयानि असम्भावनीयानि

विदधती कुर्वती, किंभूतानां नाकलोकेश्वराणां विद्राणानां म्लेच्छानां क्व
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy