This page has been fully proofread once and needs a second look.

T
 
१०६ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ५८-५६ व्याख्या
 
सं० व्या० - --५८. श्रुत्वेति ॥ अवतं च तत् () मश्च अवतमसं तस्य

निरासो अवतमसनिरासस्तस्मै अवतमसनिरासाय सन्तततमोव्युदासार्थं उमा गौरी

वो युष्माकं स्तात् भवतु, दशनानां रुक् दशनरुक् स्मिते कृते या दशनरुक् स्मित-

दशनरुक् तथाया स्मितदशनरुचा, यस्यां हसन्त्यां अस्मिन् महिषे श्वेतीकृते सति

तुल्य एव एकरूपो हिमाद्रिः द्राक् क्षिप्रं द्राघोघीयानिव दीर्घ ( तर ) इव प्रासीत्

अभूत्, दोषं महिषासुरेण सह हिमाद्रेः सम्बन्धस्तदाह, श्रुत्वा शत्रुं दुहित्रेत्यादि,

अतिजडोऽपि हिमाद्रिरह्नाय क्षिप्रमागतो हर्षात् प्रमोदात् किं कृत्वा आकर्ण्य

महिषं शत्रुरुं निहतं व्यापादितं दुहित्रा सुतया, किं कुर्वन् यस्याः स्मितेन दशन-

प्रभया वलीकृते सति महिषे हिमाद्रिरतिशयेन दीर्घ इवासीत् हर्षादाश्लिष्यन्

परिष्वजमानो महिषं शैलकल्पं पर्वतदेश्यं, कयाऽऽश्लिष्यन् विन्ध्यबुद्धयायाष् विन्ध्योऽयं

पर्वत इति धिया, किकिंविशिष्टो हिमवान् अवनिभृद्बान्धवः वनिभृतः बान्धवाः

यस्य स तथोक्तः अत एव विन्ध्यबुद्धयायािश महिषमाश्लिष्यन्नित्युक्तम् ॥५८॥

 
क्षिप्तोऽयं मन्दराद्रिः पुनरपि भवता वेष्ट्यतां वासुकेऽब्धौ
 

प्रीयस्वानेन'[^१] किं ते बिसतनुतनुभिर्भक्षितैस्तार्क्ष्य नागैः ।
श्र

ष्टाभिर्दिगद्विपेन्द्रःरैः[^२] सह न हरिकरी कर्षतीमं हते वो
 
हीमत्या'

ह्रीमत्या[^३]
हैमवत्या स्त्रिदशरिपुपतौ[^४] पान्त्विति व्याहृतानि ॥५

 
कुं० वृ० - --हैमवत्याः इति व्याहृतानि भाषितानि वः पान्तु, किकिंविशिष्टाया:
याः
ह्रीमत्याः लज्जावत्याः क्व सति त्रिदशरिपुपतौ हते सति, इतीति किकिं अयं इति

महिषं व्यादिश्य वदति, हे वासुके ! श्रयं मन्दराद्रिः क्षिप्तः, मन्दराद्रिरेव

मन्दराद्रिः, लुप्तोपमा [35a ], असोसौ त्वया पुनरपि प्रागेव वेष्टयय््तां वेष्टनं क्रियतां;

अन्यच्च, हे ताक्ष्यंर्क्ष्य ! अनेन महिषेण प्रीयस्व तृप्तिमाप्नुहि, तेन च नागंगैर्भक्षितः,
कि
तैः,
किं
विशिष्टैर्नागिःगैः, बिसतनुतनुभिः बिसवत्तन्वी तनुः शरीरं येषां ते तथा तैः कृशे-
शै-
रिति यावत्; हरिकरी इन्द्रगज:जः इमं महिषं न कर्षति, कैः सह अष्टभिर्दिग्गजेन्द्र:
:
रैः
सह; अत्र हरिकरी आत्मना सह अष्टाभिर्दिग्गजेन्द्रैः इति योजनीयम् ॥५
 

 
सं० व्या०--५६. क्षिप्तोऽयमिति ॥ हैमवत्याः हिमवत्सुतायाः इत्येवं व्या-

हृतानि जल्पितानि वो युष्माकं पान्तु रक्षन्तु, किंविशिष्टाया: हेमवत्याः महो-
हैमवत्याः अह्री-
 
--------------------------
[^
.] का० प्रीतोऽने नैवेति टिप्पण्याम् ।
 

[^
.] ज० कोका--गजेन्द्रःरैः
 

[^
.] ज०--प्रतीतौ 'श्अह्रीमत्या' इति पाठो व्याख्यातः ।

[^
.] का० - --टिप्पणे 'त्रिदिवरिपुहतो'तौ’
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
.