This page has been fully proofread once and needs a second look.

पद्याङ्क ५७-५८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्ति समेतम्
 
[ १०५
 
रक्षणे इत्यनुमोमीयते भवद्भिः किंदिशो गृहीताः कुत्सितो मार्ग प्रादृतः, हे

शार्ङ्गिन् ! सङ्ग्राममुक्त्या सङ्गरत्यागेन लघुरसि गुरुत्वं गतं तर्हि साधु युक्तम्,

एतत् तार्ष्येगिण गरुडेन त्वं तैक्ष्ण्यं शीघ्रतां गमितः, वेगवत्साहचर्य्यात् वेगवत्ता

युक्ता एव; अन्यच्च, हे स्वर्नाथ इन्द्र ! समरतः सङ्ग्रामात् स्वं ग्रात्मीयं बलं

नश्यत् पलायमानं पश्य, तव नेत्रपङि कङ्क्तिर्न उत्खाता, नेत्रपङ्क्तिश्चेद्भवति नश्यद्बलं
कि

किं
न पश्यसि ? ॥ ५७॥
 
सं० व्या०-५७. नष्टानष्टाविति ॥ उमा गौरी वो युष्मान् त्रायतां
रक्षतु, किं कुर्वती असुरं महिषासुर व्यसु गतप्राणं विदवती, किंभूतं इत्येवात्तदर्प
गृहीतगर्वमदं, विगता अव यस्य, तो दर्पो येनेति विग्रहः, कथमात्तदर्प-
मित्याह नष्टानष्टौ गजेन्द्रानित्यादि, हे वसवः यूयं अष्टी गजेन्द्रान् न नवत न
रक्षत कि दिशो द्राक् क्षिप्रं गृहीताः, एतदुक्तं भवति रक्षितदिग्गजानां युष्माकं दिशो
भवन्ति न तु पलायमानानामित्यादि, हे शाङ्गिन् ! विष्णो ! सङ्ग्रामयुक्त्या लघुरसि
सङ् ग्रामयोगे लघुरसि भवसि [इति] साधु युक्त, तार्क्ष्यण गरुडेन तैक्ष्ण्यं तीक्ष्णतां
शीघ्रतां गमितो नीतः, हे स्वर्नाथ स्वर्गपते ! समरतः नश्यत् पलायमानं बलं सैन्यं
स्वमात्मीयं पश्य अवलोकय नेत्रपङ क्तिर्नयनावलिनं तवोत्खातोत्पाटितेति
॥५७॥

 
सं० व्या०--५७. नष्टानष्टाविति ॥ उमा गौरी वो युष्मान् त्रायतां
रक्षतु, किं कुर्वती असुरं महिषासुरं व्यसुं गतप्राणं विदधती, किंभूतं इत्येवात्तदर्पं
गृहीतगर्वमदं, विगता असवो यस्य, आत्तो दर्प्पो येनेति विग्रहः, कथमात्तदर्प्प-
मित्याह नष्टानष्टौ गजेन्द्रानित्यादि, हे वसवः यूयं अष्टौ गजेन्द्रान् न अवत न
रक्षत किं दिशो द्राक् क्षिप्रं गृहीताः, एतदुक्तं भवति रक्षितदिग्गजानां युष्माकं दिशो
भवन्ति न तु पलायमानानामित्यादि, हे शार्ङ्गिन् ! विष्णो ! सङ्ग्रामयुक्त्या लघुरसि
सङ्ग्रामयोगे लघुरसि भवसि [इति] साधु युक्तं, तार्क्ष्येण गरुडेन तैक्ष्ण्यं तीक्ष्णतां
शीघ्रतां गमितो नीतः, हे स्वर्नाथ स्वर्गपते ! समरतः नश्यत् पलायमानं बलं सैन्यं
स्वमात्मीयं पश्य अवलोकय नेत्रपङ्क्तिर्नयनावलिर्न तवोत्खातोत्पाटितेति ॥५७॥
 
श्रुत्वा शत्रुं दुहित्रा निहतमतिजडोऽप्यागतोऽह्नाय हर्षा-

दाश्लिष्यच्छैलकल्पं महिषमवनिभृद्बान्धवो विन्ध्यबुद्यााया

अस्याः श्वेतीकृतेऽस्मिन् स्मितदशनरुचा तुल्यरूपो हिमाद्रि-
द्र

र्द्रा
ग् द्राधीघीया निवासीदवतमसनिरासाय'[^१] सा स्तादुमा वः ॥५८॥

कुं० वृ० - --सा उमा पार्व्वती वो युष्माकं अवतमसनिरासाय अज्ञाननाशाय

स्तात् भवतात्, अवतमसं अन्धकारमिति अवसमन्धेभ्यस्तमस इति अव-प्रव-प्रत्ययान्तं,

यस्याः स्मितेन विशिष्टा दशनाः, स्मितदशनाः स्मितवशात् ईषद्विलोकनीयतां

गतास्तेषां रुक्कान्तिस्तया अस्मिन् महिषे श्वेतीकृते हिमाद्रिर्द्राक् शीघ्रं द्राधीघीया-

निवासीत् दीर्घतर इवासीत्, कथम्भूतो हिमाद्रिः, तुल्यरूपः समानकान्तिः, कि
किं
कुर्व्वन् विन्ध्यबुद्धयाया् ऽचलधिया शैलकल्पं महिषं ग्राश्लिष्यन्, कथं अह्नाय झटिति

अत एव अतिजड एव, यतो महिषविन्ध्ययोर्विवेकं न अबुद्ध; किकिंविशिष्टो हिमाद्रिः

अवनिभृद्बान्धवः अवनिभृतां पर्व्वतानां बान्धवः, अत एव आलिलिङ्ग,

किंविशिष्टो हिमाद्रिः दुहित्रा शत्रुरुं निहतं श्रुत्त्वा प्रागतः, कुतः हर्षात् ॥५८
 

 
--------------------------
[^
.] का० अतनुजनुनिरासाय इति टिप्पणे ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy